SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ शानर्धान्द्रका टीका-दृष्टिवादोपदेशेन संशिश्रुतम्, तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्ति,-दिनकरकिरणाग्रतः स्थातुम् ॥ १॥ अन्यस्तु मिथ्यादृष्टिरसंज्ञी विज्ञेय इत्याह-' असण्णिसुयस्स०' इत्यादि । असंज्ञिश्रुतस्य-मिथ्याश्रुतस्य, क्षयोपशमेनाऽसंज्ञीति लभ्यते । स एप दृष्टिवादोपदेशेन संज्ञी वर्णितः, असंज्ञी च वर्णितः । ननु प्रथमं हेतूपदेशेन संज्ञी वक्तुं युज्यते, हेतूपदेशेन अल्पमनोलब्धिसंपन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेन स्वीकारात् , तस्य चाविशुद्धतरत्वात् , हेतूपदेशेन यः संज्ञी जीवस्तदपेक्षया कालिक्युपदेशेन संज्ञिनो मनःपर्याप्तियुक्ततया विशुद्धत्वात् , तत् किमर्थमुत्क्रमेणोपन्यासः कृत ? इति चेत् , ही मेरे सम्यग्दृष्टित्व की शोभा है, अन्यथा-हितमें प्रवृत्ति और अहितमें निवृत्ति का अभाव होने से मुझमें यथार्थतः सम्यग्दृष्टित्व का अयोग ही माना जायगा। कहा भी है-"तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः। "तमसः कुतोऽस्ति शक्ति,-दिनकर किरणाग्रतः स्थातुम् " ॥१॥ उस ज्ञान से जीव को लाभ ही क्या हो सकता है कि जिसके होने पर भी रागादिकों का सद्भाव आत्मामें बना रहता है । सूर्य के सद्भावमें अन्धकार का सद्भाव कैसे हो सकता है ॥ १॥ असंज्ञी-श्रुत के क्षयोपशम से-मिथ्याश्रुत के सद्भाव से-जीव असंजी माना गया है। तात्पर्य यह है कि दृष्टिवाद की अपेक्षा से सम्यग्दृष्टि जीव संजी तथा मिथ्या दृष्टि जीव असंही कहा गया है। જે તત્પર રહું તેજ મારાં સમ્યગદષ્ટિવની શોભા છે. અન્યથા હિતમાં પ્રવૃત્તિ અને અહિતમાં નિવૃત્તિને અભાવ હોવાથી મારામાં વાસ્તવિક રીતે સમ્યગુદષ્ટિવને અયોગ જ માનવામાં આવશે. કહ્યું પણ છે– "तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमः कुतोऽस्ति शक्ति,-दिनकर किरणाग्रतः स्थातुम् "॥१॥ તે જ્ઞાનથી જીવને લાભ જ શું હોઈ શકે કે જે હોવા છતાં પણ તે આત્મામાં રાગાદિકેને સદ્ભાવ ટકી રહે. સૂર્યના સદુભાવમાં અંધકારને સદ્દભાવ કેવી રીતે હેઈ શકે ? | ૧ | અસંસી–મૃતના ક્ષપશમથી-મિથ્યાશ્રુતના ભાવથી-જીવ અસંજ્ઞી મના છે. તેનું તાત્પર્ય એ છે કે દષ્ટિવાદની અપેક્ષાએ સમ્યગદષ્ટિ જીવ સંજ્ઞી તથા મિથ્યાષ્ટિ જીવ અસંસી કહેવા છે.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy