SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ मानवन्द्रिका टीका-लब्ध्यक्षरनिरूपणम्. शिष्यः पृच्छति-से किं त० ' इत्यादि । अथ किं तद् लब्ध्यक्षरमिति । उत्तरमाह-लद्धिअक्खरं० ' इत्यादि । लब्ध्यक्षरम्-लब्धिः -उपयोगरूपा, सा चेह प्रस्तुत्वात् शब्दार्थपर्यालोचनानुसारिणी गृह्यते । लब्धिरूपमक्षरं लब्ध्यक्षरं भावश्रुतमित्यर्थः, अक्षरलब्धिकस्य-अक्षरे अक्षरोचारणे अक्षरावबोधे वा लब्धिा उपयोगो यस्य सोऽक्षरलब्धिकस्तस्य-अकाराद्यक्षरानुगतश्रुतलब्धिसमन्वितस्येत्यर्थः, लब्ध्यक्षरं-भावश्रुतं समुत्पद्यते-शब्दादिग्रहणसमनन्तरमिन्द्रियमनोनिमित्तं शब्दार्थपर्यालोचनानुसारि 'शाङ्खोऽयम् ' इत्याद्यक्षरानुगतं विज्ञानमुपजायते इत्यर्थः । मानी गई है कि वहां उनकी (र, थ, अ, की) अविद्यमानता है। इस तरह स्वपर्याय और परपर्याय, ये दोनों प्रकारकी पर्यायें अपने व्यंजनाक्षरोंमें संबद्ध और असंबद्ध भेदवाली सिद्ध हो जाती हैं। इस प्रकार यहां तक व्यंजनाक्षरका वर्णन हुआ। शिष्य लब्ध्यक्षरके विषयमें पूछता है-'ले कि नं लद्धि-अक्खरं० , इत्यादि। लब्ध्यक्षरका क्या स्वरूप है ? उत्तर-लब्धि नाम है उपयोगका, यह उपयोग, शब्द और अर्थका जो पर्यालोचनरूप व्यापार होता है उसका स्वरूप यहां ग्रहण किया गया है । इस तरह लब्धिरूप जो अक्षर है वह लब्ध्यक्षर है, और यह भावश्रुतरूप है। अक्षरलब्धिक-अर्थात् अक्षरके उच्चारण करने में अथवा अक्षरके अवबोध करने में उपयोगयुक्तव्यक्तिको यह भावश्रुत उत्पन्न होता है। आकारादि अक्षरानुगतश्रतलब्धि समन्वित प्राणीको शब्दादि ग्रहणके बाद इन्द्रिय और मन निमिछ , त्यो तमनी (र, थ, अनी) विधमानता छ. २ रीत २१५र्याय मने પરપર્યાય, એ બન્ને પ્રકારની પર્યાય પિતપોતાના વ્યંજનાક્ષરેમાં સંબદ્ધ અને અસ બદ્ધ ભેદવાળી સિદ્ધ થાય છે. આ પ્રકારે અહીં સુધી વ્યંજનાક્ષરનું વર્ણન થયુ. शिष्य यक्षरना विषयमा पूछे छ-" से किं तं लद्धिअकखर" त्यात લધ્યક્ષરનું શું સ્વરૂપ છે ? ઉત્તર–લબ્ધિ ઉપગનું નામ છે, આ ઉપયોગ શબ્દ અને અર્થને જે પર્યાલોચનરૂપ વ્યાપાર હોય છે તેનું સ્વરૂપ અહીં ગ્રહણ કરેલ છે. આ રીતે લબ્ધિરૂપ જે અક્ષર છે તે લધ્યક્ષર છે, અને તે ભાવશ્રતરૂપ છે. અક્ષરલબ્ધિક–એટલે કે અક્ષરનું ઉચ્ચારણ કરવામાં અથવા અક્ષરને અવબોધ કરવામાં ઉપગ-ન્યુક્ત વ્યકિતને એ ભાવથુન ઉત્પન્ન થાય છે. અકારાદિ અક્ષરાનુગત-શ્રુતલબ્ધિ સમન્વિત પ્રાણીને શબ્દાદિ ગ્રહણ કર્યા
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy