SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे विशेषः । मतिः मनन-कथंचिदर्थपरिच्छेदेऽपि सूक्ष्मधर्मालोचनरूपा बुद्धिः। तथा -प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित। सर्वमिदमाभिनिवोधिकं मतिज्ञानमित्यर्थः। कथंचित् किंचिद् भेददर्शनेऽपि तत्त्वतः सर्व मतिज्ञानमेवेदमिति भावः ॥ ६॥ तदेतत् आभिनिवोधिकज्ञानपरोक्षम् । तदेतन्मतिज्ञानं वर्णितमिति शेपः॥सू०३६॥ संप्रति सकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपं वर्णयति मलम-से किंतं सुयनाणपरोक्खं? सुयनाणपरोक्खं चोदसविहं पण्णते, तं जहा-अक्खरसुयं १, अणक्खरसुयं २, सण्णिसुयं ३, असपिणसुयं ४, सम्मसुयं ५, मिच्छासुयं६, साइयं ७, अणाइयं ८, सपज्जवलियं ९, अपज्जवसिय १०, गमियं ११, अगमियं १२, अंगपविटं १३, अणंगपविढे १४ ॥ सू० ३७ ॥ ___ छाया-अथ किं तच्छुतज्ञानपरोक्षम् ? । श्रुतज्ञानपरोक्षं चतुर्दशविधं प्रज्ञप्तम् । तद् यथा-अक्षरश्रुतम् १, अनक्षरश्रुतम् २, संज्ञिश्रुतम् ३, असंज्ञिश्रुतम् ४, सम्यक् श्रुतम् ५, मिथ्याश्रुतम् ६, सादिकम् ७, अनादिकम् ८, सपर्यवसितम् ९, अपयवसितम् १०, गमिकम् ११, अगमिकम् १२, अङ्गप्रविष्टम् १३, अनङ्गप्रविष्टम् १४॥ सू०३७॥ मति ८। तथा उस पदार्थ के यथार्थ प्रभूत धर्मों का विचार करना प्रज्ञा है। ये सब मतिज्ञानके ही पर्यायवाची शब्द हैं । यद्यपि इनमें शाब्दिक भेद है तो भी मतिज्ञानरूपता की समानता होनेसे ये सब मतिज्ञान स्वरूप ही हैं। यह आभिनिबोधिक ज्ञान परोक्षज्ञान है। इस तरह मतिज्ञानका वर्णन किया ।। सू० ३६॥ अब सकल चरण करणक्रियाके आधारभूत श्रुतज्ञानका वर्णन करते हैं-'से किं तं सुयनाण परोक्खं० ?' इत्यादि । “मति" छे. () तथा ते पहाना यथार्थ प्रभूत घाना विया२ ४२३। ते "प्रना" छे. मे मचा भतिज्ञानना १ पर्यायवाची शण्हो छ.ले तमनामा શાબ્દિક ભેદ છે તે પણ મતિજ્ઞાન રૂપતાની સમાનતા હોવાથી એ બધાં મતિજ્ઞાન સ્વરૂપ જ છે. આ અભિનિધિક જ્ઞાન પરોક્ષ જ્ઞાન છે. આ પ્રમાણે મતિજ્ઞાનનું વર્ણન કરાયું | સૂ. ૩૬ છે હવે સકળ ચરણ કરણ કિયાના આધારભૂત કૃતજ્ઞાનનું વર્ણન કરે છે " से कि त सुयनाण परोक्खं ?" त्याहि.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy