SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ हानचन्द्रिका टोका-अवग्रहमेदप्रतिपादनम्. चावायः पुनरवग्रह इत्युपचर्यते । उत्तरोत्तरवर्तिनीमीहामवायं चाश्रित्य पूर्वपूर्वोऽवायः सामान्यग्राहको भवतीत्यतस्तत्र तत्रावग्रहत्वोपचारः । यदा तु-अपरं विशेष नाका क्षति, तदाऽवाय एव भवति, न तत्रोपचारः, तस्यावायस्य सामान्यरूपत्वाभावात् । तस्माद् बह्ववग्रहादि रौपचारिको विशेषसामान्यावग्रहरूपोऽवग्रहः, न त्वेकसमयवर्ती नैश्चयिकोऽवग्रह इति स्थितम् । करने वाला होता है तो इस अपेक्षा " शब्दोऽयम्" यह बोध सामान्यविषयक माना जाता है। सामान्य विषय करनेवाला अवग्रह होता है, अतः इस अवाय को उपचार से अवग्रह मान लिया है। तात्पर्य इसका यह है जो पहिले पहिल सामान्यमात्र को विषय करता है वह नैश्चयिक अवग्रह है । तथा जिस विशेषग्राही अवायज्ञान के बाद अन्यान्य विशेषों की जिज्ञासा और अवाय होते रहते हैं वे सामान्यविशेषग्राही अवायज्ञान व्यावहारिक अर्थावग्रह हैं। जिसके बाद अन्यविशेषों की जिज्ञासा न हो वह अवायज्ञान व्यवहारिक, अर्थावग्रह नहीं माना गया है । अन्य सभी अवायज्ञान जो अपने बाद नये नये विशेषों की जिज्ञासा उत्पन्न करते हैं वे व्यावहारिक अर्थावग्रह हैं । यही बात टीकाकार ने “ उत्तरोत्तरवर्तिनीमीहामवायं चाश्रित्यपूर्वपूर्वोऽवायः सामान्य ग्राहको भवतीत्यतस्तत्र तत्रावग्रहत्वोपचारः । यदा तु अपरं विशेषनाकाङ्क्षतितदाअवाय एव भवति न तत्रोपचारः, तस्य अवायस्य सामान्यरूपत्वाभावात्। तस्मात् बह्ववग्रहादि रौपचरिको विशेषसामान्यावग्रहरूपोऽवग्रहः, नत्वेक समयतो अपेक्षाये “ शब्दोऽयम् ” ये माध सामान्यविषयभनाय छे. सामा. ન્યને વિષય કરનાર અવગ્રહ હોય છે. તેથી આ અવાયને ઔપચારિક રીતે અવગ્રહ માની લીધું છે. તેનું તાત્પર્ય એ છે કે જે પહેલવહેલું સામાન્ય માત્રને વિષય કરે છે, તે નેશ્ચયિક અવગ્રહ છે. તથા જે વિશેષગ્રાહી અવાયજ્ઞાનની પછી અન્યાન્ય વિશેની જિજ્ઞાસા અને અવાય થતાં રહે છે, તે સામાન્ય વિશેષ ગ્રાહી અવાયજ્ઞાન વ્યાવહારિક અર્થાવગ્રહ છે. જેનાં પછી અન્ય વિશેની જિજ્ઞાસા ન થાય, તે અવાયજ્ઞાનને વ્યાવહારિક અર્થાવગ્રહ માનેલ નથી. બીજા બધાં અવાયજ્ઞાન જે પિતાના પછી નવા નવા વિશેની જિજ્ઞાસા ઉત્પન્ન કરે छे, ते व्यापारि४ अर्थाव छ. मेरी पात उत्तरोत्तर वर्तिनीमीहामवायं चाश्रित्य पूर्व पूर्वोऽवायः सामान्य ग्राहको भवतीत्यतस्तत्रतत्रावग्रहत्वोपचारः । यदा तु अपर विशेष नाकाङ्क्षति तदा अवाय एव भवति न तत्रोपचारः, तस्य अवायस्य सामान्यरूपत्वाभावात् । तस्माद् बत्रगृहादि रौपचारिको विशेष सामान्या
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy