SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ शामचन्द्रिका टीका - अवग्रहारीनां स्थितिकालप्ररूपणम् अवग्रहादीनां कालमानमाह - मूलम् - उग्गहे इक्कसमइए, अंतोमुहुत्तिया ईहा, अंतोमुहुत्तिए अवाए, धारणा संखेज्जं वा कालं असंखेज्जं वा कालं ॥ सू० ३४॥ छाया - अवग्रह एकसामायिकः । आन्तमौहूर्तिकी ईहा । आन्तमौहूर्तिको satयः । धारणा - संख्येयं वा कालम्, असंख्येयं वा कालम् ॥ सू० ३४ ॥ टीका – ' उग्गहे ' इत्यादि । अवग्रहः = नैश्चयिकोऽर्थावग्रहः, स एक सामfrat भवति । ईहा आन्तमौहूर्तिकी भवति । अवाय आन्तमहर्तिको भवति । धारणा त्रिविधा - अविच्युति - वासना - स्मृतिभेदात् । तत्र - वासनारूपा धारणा, संख्येयं वा कालं भवति, असंख्येयं वा कालं भवति । तत्र संख्येयवर्षायुष्काणां संख्येयकालम्, असंख्येयवर्षायुष्काणामसंख्येयं कालं युगलाद्यपेक्षया भवति । अविच्युतिरूपा, स्मृतिरूपा च धारणा प्रत्येकमन्तर्मुहूर्त भवति ॥ सृ० ३४ ॥ ३९१ अब इन अवग्रह आदि ज्ञानों का कालमान कितना है यह सूत्रकार स्पष्ट करते हैं- ' उग्गहे० ' इत्यादि । नैक अर्थाग्रह का काल एक समय का है । ईहाज्ञान का काल अन्तर्मुहूर्त का है । अवायज्ञान का भी काल इतना ही है। अविच्युति. वासना और स्मृति के भेद से धारणा तीन प्रकार की है। इनमें वासनारूप धारणा का काल संख्यात अथवा असंख्यात काल है। जिनकी संख्यात वर्ष की आयु होती है उनकी अपेक्षा संख्यातकाल, तथा जिन जीवों की असंख्यातवर्ष की आयु होती है उनकी अपेक्षा असंख्यात काल जानना चाहिये । अविच्युति तथा स्मृतिरूप धारणा का काल अन्तर्मुहूर्त प्रमाण है । । सू० ३४ ॥ હવે એ અવગ્રહ આદિ જ્ઞાનાનું કાલમાન કેટલું છે તે સૂત્રકાર સ્પષ્ટ ४२ छे–“ उग्गहे० " इत्यादि, નૈયિક અર્થાવગ્રહના કાળ એક સમયના છે. ઇહાજ્ઞાનના કાળ અતર્મુડૂતના છે. અવાયજ્ઞાનના કાળ પણુ એટલે જ છે અવિચ્યુતિ, વાસના અને સ્મૃતિ એ ત્રણ ભેદથી ધારણા ત્રણ પ્રકારની છે. તેમનામાં વાસનારૂપ ધારણાના કાળ સખ્યાત અથવા અસંખ્યાત સમય છે જેમની સંખ્યાત વષઁની આયુ હાય છે તેમની અપેક્ષાએ સંખ્યાતકાળ, તથા જે જીવેાની અસંખ્યાતવની આયુ હેાય છે તેમની અપેક્ષાએ અસખ્યાતકાળ સમજી લેવા જોઈએ. અવિस्युति तथा स्मृति३य धारणानो आज अन्तर्मुहूर्त प्रभाणु छे ॥ सू. ३४ ॥ “ ergiatus fage" Seule.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy