SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 'ज्ञानचन्द्रिकाटीका - अर्थावग्रहभेदाः । ફે विशेषविषयोऽवायश्च यो भविष्यति, तदपेक्षया ' शब्द एवायम्' इति निश्चयः प्रथमोsवायोsपि सन् उपचारादर्थावग्रह उच्यते । यदनन्तरमीहाऽवायौ प्रवतेंते यश्व सामान्यं गृह्णाति, सोऽर्थावग्रहः । यथा - आद्यो नैश्वयिकः । ' शब्द एवाय ' मित्याद्यवायानन्तरं पुनरीडावायौ च प्रवर्तेते । 'शाङ्कोऽय ' - मित्यादिभाविविशेपापेक्षया शब्दः सामान्यम् तस्मादर्थावग्रहो भाविविशेषापेक्षया सामान्यं गृह्णातीत्युक्तम् । " ततश्च सामान्येन शब्दनिश्चयरूपात् प्रथमावायादनन्तरं ' किमयं शब्दः शाङ्खः, शार्ङ्ग वा ' इत्यादिरूपा ईहा प्रवर्तते । ततः ' शाङ्ख एवायम्' इत्यादिरूपेण शब्दविशेषस्य निश्चयरूपोsवायो भवति । अयमपि च पुनर्विशेषाकाङ्क्षावतः प्रमातुर्भाविनीमtaraarयं चापेक्ष्य भाविविशेषापेक्षया सामान्यालम्बनत्वाच्च अर्थावग्रह इत्युपचर्यते । करने वाला ज्ञान अवाय हो जावेगा। अब इस अवाय ज्ञान की अपेक्षा से पहिले जो ऐसा अवाय ज्ञान हुआ है कि " यह शब्द ही है " वह उपचार से अर्थावग्रह कहा जावेगा। जिस के बाद ईहा और अवाय ज्ञान प्रवृत्त होते हैं, तथा जो सामान्य को ग्रहण करता है वह अर्थावग्रह है, जैसे आदि का नैश्चक अर्थावग्रह | " यह शब्द ही है " इत्यादि अवा ज्ञान के अनन्तर पुनः ईहा और अवाय प्रवृत्त होते हैं इसलिये " यह शब्द ही है " यह अवायज्ञान होते हुए भी उपचार से अवग्रहरूप माना जावेगा, कारण कि इसमें " यह शब्द शंखका है " इत्यादिरूपसे भावी विशेषों की आकांक्षा रहती है, अतः इस अपेक्षा से शब्द, सामान्य बन जाता है, इसलिये अर्थावग्रह भावीविशेष की अपेक्षा सामान्य को ग्रहण करता है, ऐसा कहा है । "मा જેમકે ખાદ શખના જ છે” ત્યારે એ શબ્દ વિશેષને વિષયકરનારૂં જ્ઞાન અવાય થઈ જશે. હવે અવાયજ્ઞાનની અપેક્ષાએ પહેલાં જે એવું અવાયજ્ઞાન થયુ છે કે શબ્દ જ છે ” તે ઉપચારથી અર્થાવગ્રહ કહેવાશે, જેના પછી ઈહા અને અવાય જ્ઞાન પ્રવૃત્તથાયછે, તથા જે સામાન્યનેગ્રહણકરે છે તે અર્થાવગ્રહ છે, આદિને નૈૠયિક અર્થાવગ્રહ. “ આ શબ્દ જ છે” ઈત્યાદિ અવાયજ્ઞાન ફરીથી ઈહા અને અવાય પ્રવૃત્તથાય છે તેથી આ શબ્દ જ છે ” આ યજ્ઞાન હાવાં છતાં પણ ઉપચારથી અવગ્રહરૂપ મનાશે કારણ કે તેમાં શબ્દ શંખના છે'' ઇત્યાદિ રૂપે ભાવી વિશેષેાની અપેક્ષાએ શબ્દ, સામાન્યમનીજાયછે, તે અપેક્ષાએ સામાન્યનેગ્રહણકરેછે, એમ કહ્યું છે, 66 અવા આ કારણે આકાંક્ષારહેછે. તેથી આ અર્થાવગ્રહ ભાવીવિશેષની
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy