SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ मानबन्द्रिकाटीका-शानभेदाः। उक्तञ्च-" इहाधोलौकिकग्रामान् तिर्यग्लोकविवर्तिनः । ____मनोगतांस्त्वसौ भावान् , वेत्ति तद्वर्तिनामपि" ॥१॥ असौ=मनः पर्ययज्ञानी भावान् पर्यायान् वेत्ति-जानाति । शेष सुगमम् । ‘उड्ढे जाव' इत्यादि । अर्ध्वं यावत् ज्योतिश्चक्रस्य उपरितनस्तलः तिर्यग् यावदन्तोमनुष्य क्षेत्रे मनुष्यलोकान्त इत्यर्थः । अस्य व्याख्यामाह____ अर्धतृतीयेषु द्वीपसमुद्रेषु, पञ्चदशसु कर्मभूमिघु, त्रिंशति वा अकर्मभूमिपु, पट्टपञ्चाशत्संख्येषु चान्तरद्वीपेषु संज्ञिनां, ते चापान्तरालगतावपि तदायुप्कसंवेदनादभिधीयन्ते एव, न च तैरिहाधिकारः, अतो विशेपणमाह-पंचिंदियाणं' इत्यादि, पञ्चेन्द्रियाणामिति । पञ्चेन्द्रियाश्चोपपातक्षेत्रमागता इन्द्रियपर्याप्तिपरिसमाप्तौ मनःपर्याप्त्या अपर्याप्ता अपि भवन्ति । न च तैः प्रयोजनमिति विशेपणान्तरमाह-पर्याप्तानामिति। अधस्तन क्षुल्लक प्रतर है । मनःपर्ययज्ञानी उपरितन क्षुल्लक प्रतरों को नौ सौ योजन तक, नीचे अधस्तन क्षुल्लक प्रतरों को एक हजार योजन तक जानता और देखता है । कहा भी है " इहाघोलौकिकग्रामान, तिर्यगलोकविवर्तिनः । मनोगतांस्त्वसौ भावान्, वेत्ति तद्वतिनामपि "॥१॥ इस प्रकार प्रकट करके कि ऋजुमति मनःपर्ययज्ञानी जघन्य से अड्गुल के असंख्यातवें भाग को, तथा उत्कृष्ट से नीचे इस रत्नप्रभापृथिवी के उपरितन और अधस्तन क्षुल्लक प्रतरों तक को जानता है और देखता है । अब सूत्रकार अर्ध्व में ऋजुमति मनःपर्ययज्ञानो कहांतक जानता और देखता है वह बतलाते है-'उड्ढं जाव' इत्यादि । મન:પર્યયજ્ઞાની ઉપરિતન ભુલ્લક પ્રતશેને નવસે જન સુધી, નીચે અધસ્તન ક્ષુલ્લક પ્રતિરોને એક હજાર જન સુધી જાણે છે અને દેખે છે-કહ્યું પણ છે " इहाधोलौकिकग्रामान्, तिर्यग्लोकविवर्तिनः। मनोगतांस्त्वसौ भावान्, वेत्ति तद्वर्तिनामपि " ॥१॥ આ પ્રમાણે “જુમતિ મન:પર્યયજ્ઞાની જઘન્યથી અંગુલના અસંખ્યાતમાં ભાગને તથા ઉત્કૃષ્ટથી નીચે આ રત્નપ્રભા પૃથ્વીના ઉપરિતન અને અધતન ક્ષુલ્લક પ્રતને પણ જાણે છે અને દેખે છે તે પ્રગટ કરીને હવે સૂત્રકાર ઋજુમતિ મન:પર્યયજ્ઞાની ઉર્વમાં ક્યાં સુધી જાણે છે અને દેખે છે તે બતાવે छे-" उड्ढे जाव" त्यादि.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy