SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १७९ शामचन्द्रिकाटीका-शानभेदाः। कतिपयपर्यायविशिष्टमनोद्रव्यप्रतिपत्तिरित्यर्थः । विपुला=विशेषग्राहिणी मतिविपुलमतिः । 'घटोऽनेन चिन्तितः, स च सौवर्णः स्थूलो नूतनोऽपवरकस्थितः पयःपूर्णः' इत्यादिविशेषाध्यवसायहेतुभूता मनोद्रव्यप्रतिपत्तिरित्यर्थः । यद्वा-विपुलमतिः-विपुलं बहु विशेषसंख्योपेतं वस्तु मन्यते गृह्णातीति विपुलमतिः। वाहुलकात् कर्तरि क्ति-प्रत्ययः । यदि वा-विपुला पर्यायशतोपेता चिन्तितघटादिवस्तुविशेषग्राहिणी मति-विपुलमतिः। तद् द्विविधमपि मनःपर्ययज्ञानं समासतः संक्षेपेण, चतुर्विधं प्रज्ञप्त-धरूपितम् । तद् यथा-द्रत्यता-द्रव्यमाश्रित्य, क्षेत्रता क्षेत्रमाश्रित्य, कालतकालमाश्रित्य, भावत: भावमाश्रित्य । तत्र ऋजुमतिद्रव्यमाश्रित्यानन्तान् अनन्तप्रदेशिकान्-अनन्तपरमाणुकान् , स्कन्धान्-विशिष्टैकपरिणतान् परस्परसंयुक्तपुद्गलसमूहान् अर्धतृतीयद्वीपसमुद्रान्तर्वतिपर्याप्तसंज्ञिपञ्चेन्द्रियैर्मनस्त्वेन परिणमितान् जानाति-मनःपर्ययज्ञानावरणीयक्षयोपशमसामर्थ्यवशात् साक्षात्करोति पश्यति-तन्मनोग्राह्यं वाह्यमर्थमनुमानतो जानातीत्यर्थः । ग्रहण करनेवाला ज्ञान विपुलमति है। जैसे-"इसने घटका चिन्तवन किया है" इस तरह की अध्यवसाय की हेतुभूत जो कतिपय पर्याय विशिष्ट मनोद्रव्य की प्रतिपत्ति है वह ऋजुमति-मन:पर्ययज्ञान है । तथा "इसने जो घटका चिन्तवन किया है, वह सोने के बने हुए घट का चिन्तवन किया है, तथा वह स्थूल है नवीन है, कोठे में रक्खा हुआ है।" इस तरह जो विशेष ज्ञान की हेतुभूत मनोद्रव्य की प्रतिपत्ति है वह विपुलमति-मनापर्यय ज्ञान है । अथवा-जो ज्ञान विपुल-बहुत विशेषसंख्यासंपन्नवस्तु को ग्रहण करता है, अथवा-अनेक पर्याय से युक्त चिन्तित घटादिवस्तुविशेष को जानता है वह विपुलमति-मनःपर्ययज्ञान है यह दोनों प्रकार का मनःपर्यय ज्ञान संक्षेप से चार प्रकार का बतલમતિ છે. જેમકે “તેણે ઘડાને વિચાર કર્યો” આ પ્રકારની અધ્યવસાયની હેતુભૂત જે કેટલીક પર્યાયવિશિષ્ટ મનેદ્રવ્યની પ્રાપ્તિ છે તે ઋજુમતિ મન:પર્ય જ્ઞાન છે. તથા “તેણે જે ઘડાને વિચાર કર્યો છે તે સોનાના બનેલા ઘડાને વિચાર કર્યો છે, તથા તે સ્થળ છે, નવીન છે, અને કોટડીમાં રાખેલ છે” આ રીતે જે વિશેષ જ્ઞાનની હેતુભૂત મદ્રવ્યની પ્રાપ્તિ છે તે વિપુલમતિ भन:५यय ज्ञान छ. २मथवा- ज्ञान विषय-महु-विशेष-सध्यास ५-न-१२तुन ગ્રહણ કરે છે, અથવા અનેક પર્યાયવાળી ધારેલી છૂટાદિ વસ્તુવિશેષને જાણે છે તે વિપુલમતિ મનપય જ્ઞાન છે. એ બન્ને પ્રકારના મનઃપર્યય જ્ઞાનને સાક્ષસમાં
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy