SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १५८ नन्दीसूत्रे ननु-अवधेरवाह्या भवन्तीत्यत एव ' सर्वतः' इत्यस्य सिद्धत्वात् ' सर्वतः ' इति पुनः कथनं व्यर्थम् ?, अत्रोच्यते-अवधेरभ्यन्तरत्वाभिधानेऽपि न सर्वे सर्वतः पश्यन्ति, कस्यचिद् दिगन्तरालादर्शनादवधिज्ञानस्य विचित्ररूपत्वादिति 'सर्वतः' इति कथनं न व्यर्थमिति । शेषाः तियञ्चो मनुप्याश्च, देशेन-एकदेशेन पश्यन्ति ॥२ ॥ तदेतदवधिज्ञानप्रत्यक्षं वर्णितम् ॥ सू० १६॥ . मूलम्-से किं तं मणपज्जवनाणं ?, मणपज्जवनाणे णं भंते ! किं मणुस्साणं उप्पज्जइ, अमणुस्साणं ?, गोयमा ! मणुस्साणं उप्पजइ नो अमणुस्साणं॥ ___ छाया-अथ किं तन्मनःपर्यवज्ञानं ? मनःपर्यवज्ञानं खलु भदन्त ! किं मनुष्याणासुत्पद्यते, अमनुष्याणाम् ? । गौतम ! मनुष्याणामुत्पद्यते, नो अमनुष्याणाम् ॥ शंका-"अवधेः अबाह्याः भवन्ति" इतने से ही "सर्वतः" इसके अर्थ की सिद्धि हो जाती है, फिर "सर्वतः " यह कथन क्यों किया जाता है ? उत्तर-ऐसा नहीं है, अवधिज्ञान के सद्भाव में भी समस्त अवधिज्ञानी सर्व तरफ के पदार्थों को नहीं देखते हैं। कोई २ अवधिज्ञानी ऐसे भी होते हैं जो दिगन्तराल को भी नहीं देख सकते हैं। अवधिज्ञानकी यह विचित्रता है, इसलिये "सर्वतः" यह कथन व्यर्थ नहीं पड़ता है ॥२॥ यह प्रत्यक्ष प्रमाणरूप अवधिज्ञान का वर्णन हुआ ॥ सू० १६ ॥ श'--" अवधेः अबाह्याः भवन्ति" मेटमाथी "सर्वतः" माना मथनी सिद्धि य तय छ तो पछी “सर्वतः” २॥ ४थन निश्थ / नय छ ? ઉત્તર–એવું નથી. અવધિજ્ઞાનના અભાવમાં પણ સમસ્ત અવધિજ્ઞાની સર્વ તરફના પદાર્થોને જેતે નથી. કેઈ કઈ અવધિજ્ઞાની એવા પણ હોય છે જેમને દિગન્તરાલનું પણ દર્શન થતું નથી. અવધિજ્ઞાનની આ વિચિત્રતા છે તેથી "सर्वतः " २॥ ४थन व्यर्थ नथी. ॥२॥ मा प्रत्यक्ष प्रभाएर ३५ अवधिज्ञानवर्युन थयुः ॥ सू० १६॥ वे सूत्रधार मनापर्यवज्ञाननु वर्णन ४२ छ-" से किं तं मण पज्जवनाणं" त्यादि
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy