SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ जामचन्द्रिकाटीका-शानभेदाः। शब्देन विवक्षितकालवर्तिनो वह्निजीवा यावन्तः सन्ति, त एव सर्वे गृह्यन्ते । ततश्च ये भूत-भविष्यत्कालावस्थायि वह्निजीवाः, ये च शेपजीवास्तेषां ग्रहणं नास्ति, असंभवात् । सर्वेभ्यः-विवक्षितकालवर्तिभ्योऽग्निजीवेभ्य एव ये वहवस्ते सर्वबहवः, अग्नयश्च ते जीवाः, अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाः सर्ववग्निजीवाः, सर्वदिक्कं सर्वदिग्भावावस्थितं क्षेत्रम्-आकाशं, निरन्तरं-अन्तररहितं, क्रियाविशेपणमेतत् , विशिष्टसूचीरचनया रचिताः सन्तः, यावत् यत्परिमाणं भृतवन्तः = व्यासवन्तः, परमावधिः-परमश्चासाववधिः स तथा, क्षेत्रनिर्दिष्ट:-क्षेत्रम् अनन्तरोक्तं प्रभूतामिजीवप्रमितमङ्गीकृत्य निर्दिष्टः प्रतिपादितो गणधरादिभिरिति । ततश्चावधेः पर्यायेण एतावत् क्षेत्रमुत्कृष्टतो विषय इति भावः । 'भृतवन्तः' इति भूतकालनिर्देशश्च 'अजितस्वामिकाल एव प्रायः सर्ववहवोऽग्निजीवा भवन्ति स्म' इति सूचयितुम्-'सर्वबहु' इति विशेषणम्। 'अस्यामवसर्पिण्या'-मित्य___इस गाथामें सर्वशब्द से विवक्षित कालवर्ती अग्निजीव जितने हैं वे ही सब ग्रहण किये गये हैं। भूत-भविष्यत-कालवी अग्निजीव तथा और जो शेष जीव हैं वे ग्रहण नहीं किये गये हैं। इस तरह विवक्षितकालवर्ती अग्निजीवों से और भी जो अग्निजीव हैं वे सर्वबहु अग्नि जीव समस्त दिगवस्थित जितने आकाशरूपी क्षेत्र को निरन्तर रूपमें-अन्तर न रहे इस रूपमें-भरते हैं-उसे व्याप्त करते हैं उतना क्षेत्र उत्कृष्ट अवधिज्ञान का विषय है। ऐसा गणधरादिकों ने कहा है। इस गाथामें "भृतवन्तः" ऐसा जो भूतकालिक निर्देश किया है वह इस बात की सूचना के लिए है कि अजित स्वामी के समयमें ही प्रायः सर्वबहुअग्निजीव थे। “सर्व बहु" यह विशेषण इस अवस આ ગાથામાં “સર્વ ” શબ્દથી વિવક્ષિતકાળવતી અગ્નિજીવ જેટલાં છે તે બધાં ગ્રહણ કરેલ છે. ભૂત-ભવિષ્યકાળવર્તી અગ્નિજીવ તથા બીજાં જે બાકીનાં જીવ છે તે ગ્રહણ કરેલ નથી. આ રીતે વિવક્ષિતકાળવતી અગ્નિજીવો સિવાયના બીજા પણ જે અગ્નિજીવો છે તે બધાબહુઅગ્નિજીવ સમસ્ત દિગવસ્થિત જેટલા આકાશરૂપ ક્ષેત્રને નિરંતર રૂપમાં (અંતર ન રહે તે રૂપમાં) ભરે છે, તેને વ્યાપ્ત કરે છે, એટલું ક્ષેત્ર ઉત્કૃષ્ટ અવધિજ્ઞાન વિષય છે. એવું ગણધરાદિકોએ કહ્યું છે. मा थाम 'भृतवन्तः । सो २ भूतान नि ! ४२८ छे ते मा વાતની સૂચનાને માટે છે કે અજિતસ્વામીના સમયમાં જ પ્રાયઃ સર્વબહઅગ્નિ ० ता. 'सर्वबहु ' या विशेष! An मसपिणी गर्नु सूय छे. तथा
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy