SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ मानधन्द्रिकाटीका-शानभेदाः। ष्टेरपि भवतीति भावः। इहाध्यवसायस्थान शब्देन ओघतो द्रव्यलेश्योपरञ्जितं चित्तमुच्यते, तस्य चानवस्थितत्वात् तत्तव्यसाचिव्ये सति बहुभेदत्वाद् वहुत्वम् । अत्र प्रशस्तेब्धितिविशेषणेन अप्रशस्तकृष्णनीलकापोतद्रव्यलेश्योपरञ्जितं चित्तं नावधिज्ञान योग्यमिति सूचितम् । 'वर्धमानचारित्रस्य' वर्धनशील चारित्रसंपन्नस्येत्यर्थः । इहापि 'सर्वतः समन्तादवधिर्वधते' इत्यन्वयः। देशविरतस्य सर्वविरतस्य च वर्धमानमवधिज्ञानं भवतीति भावः। अवधिज्ञानं विशुद्धिजन्यमित्याह-'विसुज्झमाणस्स' इत्यादि । 'विशुध्यमानस्य ' अवधिज्ञानावरणीयकर्ममलापगमादुत्तरोत्तरां शुद्धिमनुभवतः, अविरतसम्यग्दृष्टेरित्यर्थः । 'विशुध्य मानचारित्रस्य ' परिणामविशुद्धया निर्मलचारित्रवतः, देशविरतस्य सर्वविरतस्य चेति शेषः, सर्वतः समन्तादवधिर्वर्धते। इदमुक्तं शब्द से ओघ (सामान्य) की अपेक्षा करके द्रव्यलेश्या से अनुरंजित चित्त लिया गया है। यह चित्त अनवस्थित होने के कारण उस उस द्रव्य के संबंध से बहुत भेद् वाला माना गया है। यहां प्रशस्तपदरूप विशेषण से सूत्रकार यह बात बतलाते हैं कि अप्रशस्त जो कृष्णनील एवं कापोत लेश्या से अनुरंजितचित्त अवधिज्ञान के योग्य नहीं होता है। “विसुज्झमाणचारित्तस्स" यह पद पंचमगुणस्थानवर्ती एवं षष्ठगुणस्थानवी जीव का सूचक है। इसका अर्थ "निर्मलचारित्र शाली जीव" ऐसा होता है। " सव्वओ समंता" यह दोनों पद्' अविरत सम्यग्दृष्टि के तथा देशविरत एवं सर्वविरत के साथ संबंध रखते हैं। तात्पर्य इस सूत्रका इस प्रकार है-परिणामों की विशुद्धि के द्वारा (સામાન્ય) ની અપેક્ષા કરીને દ્રવ્યલેશ્યાથી અનુરંજિત ચિત્ત લેવાયેલ છે. આ ચિત્ત અનવસ્થિત રહેવાને કારણે તે તે દ્રવ્યનાં સંબંધથી ઘણું જ ભેદવાળું મનાયું છે. અહીં પ્રશસ્ત-પદરૂપ વિશેષણથી સૂત્રકાર એ વાત બતાવે છે કે અપ્રશસ્ત જે કૃષ્ણ, નીલ અને કાપિત લેશ્યાથી અનુરંજિત ચિત્ત અવધિજ્ઞાનને ગ્ય હોતું નથી. “विसुज्झमाणचरित्तस्स" २मा ५४ यमगुस्थानवती मने ५४गुस्थाનવતર જીવનું સૂચક છે. તેને અર્થ “નિર્મળ ચારિત્રવાળો જીવ ” એવો थाय छे. “ सव्वओ समंता" २॥ मन्ने ५६ अविरत सभ्यष्टिनी तथा देशविरत અને સર્વવિરતની સાથે સંબંધ રાખે છે. આ સૂત્રનું તાત્પર્ય આ પ્રમાણે છેપરિણામની વિશુદ્ધિ વડે અવધિજ્ઞાની જીવનું જે અવધિજ્ઞાન ચારે દિશાઓમાં
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy