SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ नन्दीस्त्रे मूलम्-से किं तं वड्ढमाणयं ओहिनाणं ? । वड्ढमाणयं ओहिनाणं पसत्थेसु अज्झवसायठाणेसु वड्ढमाणस्स, वट्टमाणचरित्तस्स, विसुज्झमाणस्स विसुज्झमाणचरित्तस्स सव्वओ समंता ओहीवड्ढइ ॥ ___ छाया-अथ किं तद् व मानकमवधिज्ञानम् ? वर्धमानकमवधिज्ञान प्रशस्तेषु अध्यवसायस्थानेषु वर्तमानस्य वर्धमानचारित्रस्य विशुद्धयमानस्य विशुद्धयमानचारित्रस्य सर्वतः समन्तादवधिर्वर्धते॥ ____टीका-' से किं तं वढमाणयं' इत्यादि । शिष्यः पृच्छति-अथ किं तद् वर्धमानकमवधिज्ञानम्?= पूर्वनिर्दिष्टस्य वर्धमानावधिज्ञानस्य किं स्वरूपमित्यर्थः ?। उत्तरमाह-'वड्ढमाणयं' इत्यादि । वर्धमानकमित्यत्र स्वार्थे 'क' प्रन्ययः । वर्धमानकमवधिज्ञानं कथयामीत्यर्थः। प्रशस्तेषु अध्यवसायस्थानेषु वर्तमानस्य' प्रशस्ताध्यवसायवत इत्यर्थः, सर्वतः समन्तादवधिर्वर्धते, इत्यन्वयः। वर्धमानमवधिज्ञानमविरतसम्यग्द 'से कि तं वद्माणयं' इत्यादि । शिष्य पूछता है-वर्धमानक अवधिज्ञान का क्या स्वरूप है? उत्तर-वमाणयं ओहिनाणं' इत्यादि । वर्धमान अवधिज्ञान अवधिज्ञानावरणीयकर्मरूप मल के अपगम से उत्तरोत्तर शुद्धिका अनुभव करने वालेऐसे प्रशस्त अध्यवसायसंपन्न चतुर्थगुणस्थानवर्ती अविरत सम्यग्दष्टिजीव के होता है। तथा देशविरत अथवा सर्वविरत-पंचमगुणस्थानवर्ती, अथवा षष्ठगुणस्थानवी जीव के होता है। चतुर्थगुणस्थानवर्ती पंचमगुणस्थानवर्ती एवं षष्ठगुणस्थानवी जीव के यह वर्धमान अवधिज्ञान चारों दिशाओंमें प्रवर्धमान होता रहता है। यहां अध्यवसायस्थान ‘से किं त वड्ढमाणय, त्याहि. શિષ્ય પૂછે છે-વર્ધમાનક અવધિજ્ઞાનનું કેવું સ્વરૂપ છે? - उत्तर-वठ्माणयं ओहिनाण'त्यादि. વર્ધમાન અવધિજ્ઞાન અવધિજ્ઞાનાવરણ કર્મ રૂપ મળના અપગમથી ઉત્તરત્તર શુદ્ધિને અનુભવ કરનાર એવાં પ્રશસ્ત અધ્યવસાય સંપન્ન ચતુર્થગુણ સ્થાનકવર્તી અવિરત સમ્યગ્દષ્ટિ જીવને થાય છે. તથા દેશવિરત અથવા સર્વ વિરત–પંચમગુણસ્થાનવતી અથવા ષષ્ઠગુણસ્થાનવતી જીવને થાય છે. ચતુર્થગુણસ્થાનવતી, અને ષષ્ઠગુણસ્થાનવતી જીવને આ વર્ધમાન અવધિજ્ઞાન ચારે हिशासमा प्रवध भान तु २७ छ. न्मही मध्यवसायस्थान- माथी- ओघ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy