SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ सुर्दाशिनी टोका श० ५ सू० २ परिग्रहस्य त्रिंशन्नामनिरूपणम् अधुना यनामेति द्वितियमन्तरद्वारमाह- मूलम् - तस्स नामाणि गोणाणि हुंति तीस, त जहापरिग्गहो १, सचयो २, यो ३, उवचयो ४, निहाणं ५, संभारो ६, संकरो ७ एवं आयारो ८, पिडो ९ दव्वसारो १०, तहा महिच्छा १९, पडिबंधो १२, लोहप्पा १३, महट्टी १४, उवगरण १५, सरक्खणाय १६, भारो १७, संपायुपायको १८, कलिकरडी १९, पवित्यरो २०, अणत्थो २१, सथवो २२ अगुत्ती २३, आयासो२४, अविओगो २५, अमुत्ती २६, तहा २७, अणत्थगो २८, असत्थी २९ असतोसे ३०, त्तिविय, तस्स एयाणि एवमादीनामधेजाणि हुंतितीसं ॥ सू० २ ॥ टीका' तस्य य ' इत्यादि 4 तस्स ' तस्य परिग्रह नामक पञ्चमाधर्मद्वारस्य च ' नामाणि ' नामानि 'इमानि - अनुपद वक्ष्यमाणानि ' गोणाणि ' गौणानि - गुणनिष्पन्नानि 'हुवि ' भान्ति, कियत्सरयकानि भवन्ति ? इत्याह- 'तीस ' त्रिशत्सग्यकानीति, ' तजहा ' तद्यथा-' परिग्गहो ' परिग्रहः - परिगृद्यते इति परिग्रहः -- हिरण्य सुवर्ण धनधान्यादि, १ 'सचयो' सचयः - पनवान्यादि राशीना समूहीकरणम् २ ' चयो ' चय - एकैकमितिकृत्यादानम् ३, 'उबचयो ' उपचय: - एकैकमिति - कृत्वाऽऽदत्ताना धनान्यादिना राशिकरणम् ४, ' निहाण ' निपान सुम्यादौ अब यन्नाम इस द्वितीय अन्तहार को सूत्रकार कहते है'तस्स नामाणि ' इत्यादि० | " टीकार्य - ( तस्स ) इम परिग्रह के ( गोणाणि नामाणि तीस हृति) गुण निष्पन्न तीस नाम ह । ( तजहा ) वे इम प्रकार है - ( परिग्गहो १, सचयो २, चयो ३, उच्चयो ४, निहाण ५, सभारो ६, सकरो ७, एव "" हवे यन्नाम ” એ બીજા અન્તર્દ્વારનું સૂત્રકાર વર્ણન કરે એ— तरस नामाणि " त्याहि भार श्रीस नाभी छे " त जहा साहो १ सचयो २ घयो ३ अचयो ४ टीजर्थ - " तरस " मा परिथना " गोणाणि नामाणि तीस हुति " शुशु" ते श्रीस नामी था प्रमाणे " परि निहाण ५ समारो ६स+रो ७ एवआयारो ८ ५०० "
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy