SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ बर्षिभाष्यावरिः उ०२० सू०४४-४६ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधि. ४५७ छाया- अर्द्ध पञ्चममासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् भथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं एकारणमहीनमतिरिकं तेन परं पञ्च मासाः ॥ सू० ४४॥ चूर्णी--'अड्ढपंचममासियं' इत्यादि । 'अड्ढपंचममासियं' अर्द्ध पञ्चममासिकम् चत्वारो मासाः संपूर्णाः पश्चममासस्याओं भाग इति अर्द्धपञ्चममासिकं यत् पूर्वसूत्रे संप्राप्तं तत् इत्यादि व्याख्यानं पूर्ववत् कर्तव्यम्, केवलं तेन परम्-ततः पश्चात्-अत्रापि अर्धपञ्चममासेषु इति सार्धेषु चतुर्यु मासेपु यदि पाक्षिकी मारोपणा संमेल्यते तदा परिपूर्णाः पञ्च मासा प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४४ ॥ सूत्रम्-पंचमासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहे सकारणं अहीणमइरित्तं तेण परं अड्डछट्ठा मासा ॥ सू०४५॥ छाया-पाञ्चमासिक परिहारस्थान प्रस्थापितोऽनगारः अन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्त तेन् परमर्द्धपष्ठा मासाः ॥ सू० ४५॥ चूर्णी--'पंचमासियं' इत्यादि | "पंचमासियं परिहारद्वाणं' पाञ्चमासिकं यत्पूर्वसूत्रसंप्राप्तं तत् परिहारस्थानं प्रस्थापितोऽनगारः, इत्यादि सर्वं पूर्ववदेव व्याख्येयम् । अत्र पञ्चसु मासेषु पाक्षिकी आरोपणा संमेल्यते तदा 'अड्ढछट्ठा मासा' इति अर्द्धषष्ठा मासाः-सार्धाः पञ्चमासाः प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४५॥ सूत्रम्-अद्धछट्ठमासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं छम्मासा ।। सू०४६॥ ॥ निशीहज्झयणे वीसइमो उद्देसो समत्तो ॥२०॥ छाया-अर्द्ध षष्ठमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्त तेन परं षण्मासाः ॥सू० ४६॥ ___निशीथाध्ययने विंशतितमोद्देशकः समाप्तः ॥२०॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy