SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४५६ निशीथसूत्रे सूत्रम्-अट्ठमासियं परिहारहाणं पट्ठविए अणगारे अंतरा मासियं परिहारहाणं पडिसे वित्ता आलोएज्जा अहावरा पक्खिया आरो, वणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं, चत्तारि मासा ॥ सू० ४२ ॥ छाया-अर्धचतुर्थमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी अरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं चत्वारो मासाः ॥ सू०४२।। चूर्णी--अस्याप्यर्थः पूर्वसूत्रवदेव ज्ञातव्यः, विशेषस्त्वयम्-'अर्धमासियं' अर्धचतुर्थमासिकम्-सार्धत्रैमासिक-यत् पूर्वसूत्रे संप्राप्तं तत् प्रति तत्र प्रस्थापितोऽनगारः, इत्यादि पूर्ववद् व्याख्येयम्, 'तेण परं' तदनन्तरं सर्व प्रायश्चित्तं 'चत्तारि मासा' चत्वारो मासा भवन्ति । यदा सार्थेषु त्रिपु मासेषु पाक्षिको आरोपणा संमेल्यते तदा परिपूर्णाश्चत्वारो मासाः प्रायश्चित्तरूपेण भवन्तीति भावः ।। सू० ४२ ॥ सूत्रम्-चाउम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरामासिय परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण पर अड्डपंचमा मासा ।। सू०४३॥ छाया-चातुर्मासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थानम् प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तं तेन परम् अर्द्ध पञ्चमा मासा. ॥सू० ४३॥ चूर्णी-'चाउम्मासियं' इत्यादि । 'चाउम्मासियं परिहारहाण पट्टविए अणगारे चातुर्मासिकं पूर्वसूत्रसंप्राप्तं परिहारस्थानम् 'पविए' प्रस्थापितः-ताशप्रायश्चित्ते नियोजितः 'अणगारे' अनगारो भिक्षुकः, शेषं पूर्ववद् व्याख्येयम् , अत्र सर्व प्रायश्चित्तम्-चतुषु मासेषु पाक्षिकी आरोपणायाः संमेलनेन 'अड्ढपंचमा मासा' इति अर्द्धः पञ्चमो यत्र ते अर्द्धपञ्चमाः,' एतादृशा मासाः सार्धाश्चत्वारो मासा भवन्तीति भावः ॥ सू० ४३॥ सूत्रम्--अड्डपंचममासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेबित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेणपरं पंच मासा ॥ सू०४४॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy