SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ निशीथस् ૨ आइमज्झावसाणे असढ सहेउं सकारणं अहीणमइरित्तं तेण परं दिवड्डो मासो ॥ सू० ३२॥ छाया-पाण्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्त तेन परं यं? मासः । सू० ३२॥ चूर्णी-'छम्मासिय' इत्यादि । 'छम्मासियं परिहारहाणं' पाण्मासिकं परिहारस्थानम्-मासपट्कन संपादनयोग्यं परिहारस्थानं प्रतिसेव्य तत् पापनिराकरणाय पाण्मासिकपरिहारतपसि 'पट्टविए अणगारे' प्रस्थापितोऽनगारः तादृशप्रायश्चित्तकरणाय तत्र नियोजितो भिक्षः यदि 'अंतरा' अन्तरा-तन्मध्ये तादृशप्रायश्चित्तकरणावसरे प्रमाढतो मोहनीयकर्मोदयाद्वा 'मासियं परिहारहाणं' मासिकं परिहारस्थानं प्रतिसेवते 'पडिसेवित्ता' प्रतिसेव्यमासिकपरिहारस्थानस्य प्रतिसेवनां कृत्वा तादृशकर्मणां विनाशाय 'आलोएज्जा' आलोचयेत्स्वकृतपापस्य गुरुसमीपे प्रकाशनं कुर्यात् । तत्राकपटभावेन आलोचनां कुर्वतः श्रमणादेः 'अहावरा पक्खिया आरोवणा' अथापरा पाक्षिकी मारोपणा, अर्थात्-प्रायश्चित्तमध्ये पुनः प्रतिसेवितपरिहारस्थानस्यापनोदनाय मासमध्ये पञ्चदशदिवसस्यैव प्रायश्चित्तं दातव्यम् , कथमित्याह'आइमज्झाक्साणे सअर्ट सहेउं सकारणं अहीणमइरित्त' आदिमध्यावसाने सहेतुं सकारणमहीनमतिरिक्तम्-न न्यूनं नाधिकं परिपूर्ण प्रायश्चित्तं दातव्यम् न किञ्चिदपि परित्यक्तव्यम् । 'तेण परं दिवड्ढो मासो' तेन परं द्वयों मासः पञ्चदशदिवसाधिक एको मासः प्रायश्चित्तरूपेण भवति, मत्र पाक्षिकारोपणायाः सद्भावादिइति ॥ सू० ३२॥ सूत्रम्--पंचमासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं दिवड्डो मासो ॥ सू० ३३॥ छाया--पाञ्चमासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने साथै सहेतु सकारणमहीनमतिरिकं तेन परं व्यों मासः ।।सू० ३३॥ सूत्रम्--चाउम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहे सकारणं अहीणमइरितं तेण परं दिवड्डो मासो ।। सू० ३४॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy