SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ चर्णिभाष्यावचूरि. उ० २०सू३०-३३ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५१ विशेषस्त्वयम्-अन सूत्रे सर्व प्रायश्चित्तमारोपणासहितम् 'सबीसइराइया चत्तारि मासा' सविंशतिरत्रिका विंशत्यहोरात्रसहिताश्चत्वारो मासाः प्रायश्चित्तरूपेण भवन्तीति, शेषं पूर्ववदिति ।। सू०२९॥ सूत्रम्-सवीसइराइयं चाउम्मासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सह सकारणं अहीणमइरित्त तेण परं सदसराइया पंच मासा ॥ सू० ३०॥ छापा-सविंशतिरात्रिक चातुर्मासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोपणा आदि. मध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन परं सदशरात्रिका पञ्च मासाः ॥३०॥ ____ चूर्णी-'सवीसइराइयं' इत्यादि । सबीसइराइयं चाउम्मासियं' सविंशतिरात्रिक चातुर्मासिकम् विंशतिरात्रिसहितमासचतुष्टयसंपादनयोग्यम् 'परिहारहाणं' परिहारस्थानम् , अत्र विंशत्यहोरात्रसहितेषु चतुर्पु मासेषु विंशत्यहोरात्रिकारोपणासंमेलने सर्वे 'सदसराइया पंच मासा' इति दशाहोरात्रसहिताः पञ्च मासाः प्रायश्चित्तत्वेन भवन्ति, शेषं सर्व पूर्ववदेव व्याख्येयमिति ।। सू०३०॥ सूत्रम्-सदसराइयं पचमासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअट्ठ सहेउं सकारण अहीणमइरितं तेण परं छम्मासा ।। सू० ३१॥ छाया-सदशरात्रिनं पाञ्चमासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोपणा आदिमध्यावसाने साथै सहेतुं सकारणमहीनमतिरिक्तं तेन परं पण्मासाः ॥३१ चूर्णी-'सदसराइयं' इत्यादि । 'सदसराइयं पंचमासिकं' सदशरात्रिकं पाञ्चमासिकम्, पूर्वसूत्रसंप्राप्तं दशाहोरात्रसहितं पाञ्चमासिकम्, शेष सर्व पूर्ववद् व्याख्येयम् , विशेषस्त्वयम्-अत्र दशाहोरात्रिक पाञ्चमासिकप्रायश्चित्ते विंशतिरात्रिकी आरोपणा भवति 'तेण परं छम्मासा' ततः सर्वसंकलिताः षड् पासा भवन्ति, न षण्मासादधिकं प्रायश्चित्तं भवतीति ।। सू० ३१ ॥ अथ पाण्मासिकादिपरिहारस्थानप्रस्थापनायां मासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकारोपणाविषयं प्रायश्चित्तविधि प्रदर्शयति-'छम्मासियं' इत्यादि । सूत्रम्-छम्मासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy