SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४४ . wwwvvr निशीथयो ___ जे भिक्खू बहुसोवि मासियं वा बहुसोवि साइरेगमासियं वा बहुसावि दोमासियं वा बहुसोवि साइरेगदोमासियं वा बहुसोवि तेमासियं वा बहुसोवि साइरेगतेमासियं वा बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि पंचमासिय वा बहसोवि साइरेगपंचमासियं वा एएसिं परिहारहाणाणं अण्णय परिहारहाणं पडिसेवित्ता आलोएज्जा पलिउंचिय आलाएमाणस्त ठवणिज्ज ठावइत्ता कर्रागज्ज वेयावडियं ठाविएवि पडिसेवित्ता सेवि कमिणे तस्येव आरुहियत्वे सिया पुचि पडिसेवियं पुल्विं आलोइयं १, पुब्बि पडिसेवियं पच्छा आलाइयं २, पच्छा पहिसेवियं पुचि आलाइयं ३, पच्छापडिसेवियं पच्छा आलाइयं ४ अपलिउंचिए अपलिउंचियं १, अपलिंउचिए पलिउंचियं २, पलिउचिए अपलिउंचिंय ३, पलिउच्चिए पलिउचियं ४ । पलिउंचिए पलिउंचियं आलोएमाणस्स सबमेयं सकयं साहणिय जे एयाए पट्ठवणाए पट्टविए निविसमाणे पडिसेवेइ सेवि कसिणे तत्थेव आरुहियव्वेसिया॥ सू० २०॥ छाया-यो भिक्षुहुशोऽपि मासिकं या बहुशोऽपि सातिरेकमासिकं या, बटु. शोऽपि डैमासिकं वा यहुशोऽपि सातिरेकद्वैमासिक वा, पदुशोऽपि त्रैमासिक वा बहुः शोऽपि सातिरेकत्रैमासिकं वा बहुशोऽपि चातुर्मासिकं वा वहुशोऽपि सातिरेकचातुसिकं वा वहुशोऽपि पाञ्चमासिकं वा बहुशोऽपि सातिरेकपाश्चमासिकं वा, पतेषां परिहारस्थानानाम् अन्यतमं परिहारस्थानं प्रतिसेव्य आलोचयेत् अप्रतिकुच्य आलोचयत स्थापनीयं स्थापयित्वा करणीयं वैयावृत्त्यम्, स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात्, पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, पश्चात् प्रतिसेवितं पूर्वमालोचिनम् ३, पश्चात्प्रतिसेवितं पश्चादालोचितम् ४। अपरिकुञ्चिते अपरिकुञ्चितम् १, अपरिकुञ्चिते परिकुञ्चितम् २ परिकुञ्चिते अपरिकुञ्चितम् ३, परिकुञ्चिते परिकुञ्चितम् ४ । अपरिकुञ्चिते, अपरिकुञ्चितम् आलोचयनः सर्वमेतत् स्वकृतं संहत्य य पतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयिनव्यं स्यात् ॥ सू० १८ ॥ यो भिक्षुर्मासिक वा सातिरेकमासिकं वा डैमासिकं वा सातिरेकं ढमासिकं वा त्रैमासिकं चा सातिरेकत्रैमासिक वा चातुर्मासिकं वा सातिरेकचातुर्मासिक वा पाचमासिकं वासतिरे
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy