SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ૪૦૦ अत्राह भाष्यकारः भाष्यम् – 'बप्पाsयं तदा ख्वा, - इयं सोयपडिम्नया । अभिसंधारए सज्जे आणाभंगाइ पात्रइ || छाया - वप्रादिकं तथा रूपादिकम् श्रोत्रप्रतिज्ञया । अभिसंधारयेत् सज्जेत आशाभङ्गादि प्राप्नोति ॥ " अवचूरिः - यो भिक्षुः चप्रादिकं तथा रूपादिकम् ऐहलौकिकपारलो क्रिकेति मनुष्यतिर्यक्सम्बन्धिरूपादिकं तद्वार्त्तादिकं श्रोतः प्रतिज्ञया श्रवणेच्या मनसि अभिसंधारयेत् श्रोतुं मनसि निश्वयं कुर्यात् सज्जेत वा तत्र आसक्तो वा बवेत् तदा स भिक्षुः आज्ञाभङ्गादिकं प्राप्नोति ॥२७० ॥ सूत्रम् — तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घा - इयं ॥ सू० २७९ ॥ ॥ निसीहझयणे सत्तरसमो उदेसो समत्तो ॥ १७ ॥ -तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥ सू० २७१ ॥ || निशीथाध्ययने सप्तदशोदेशकः समाप्तः ॥ १७॥ चूर्णी - 'त' तत् उद्देश् कादित आरभ्यादशकान्त पर्यन्तकथितप्रायश्चित्तस्थानानि 'सेवमाणे' सेवमानः- प्रतिसेवनां कुर्वन् 'आवज्जई' आपद्यते प्राप्नोति 'चाउम्मासिय' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानम् अर्थात् प्रायश्चित्तं कीदृशम् ! 'उग्धाइयं उद्वातिकम् लघुकमिति ॥३३॥ इति श्री - विश्वविख्यात - जगहल्लम- प्रसिद्धवाचक - पञ्चदशभापाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहछत्रपतिकोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य” – पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनघर्मंदिवाकर - पूज्यश्री - घासीलालवति-विरचितायां “निशीथसूत्रस्य" चूर्णिभाध्यावचूरिरूपायां व्याख्यायाम् सप्तदशोद्देशकः समाप्तः ॥ १७॥ छाया निशीथसूत्रे -
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy