SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ पूर्णिमायापरिः उ०९ २० २० चम्पादिवशाऽऽभिषेक्यराजधानीवुद्वित्रिवारगमननि० २१५ छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्दाभिषिक्तानामिमा दश आभि. क्याः राजधान्य उहिष्टा. गणिताः व्यजिता अन्तर्मासस्य द्विकृत्वो या त्रि-कृत्वो वा निष्कामति वा प्रविशति वा निष्कामन्तं वा प्रेविशन्तं वा स्वदते । तद्यथा-चम्पा १, मथुरा २, वाराणसी ३, श्रावस्ती ४,साकेतम् ५, कांपिल्यम् ६, कौशाम्बी ७, मिथिला ८, हस्तिनापुरं ९, राजगृहं वा १० ॥ सू० २०॥ ___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रणो' राज्ञः 'खत्तियाणं' क्षयित्राणाम् 'मुदियाणं' मुदितानाम् 'मुद्धाभिसित्ताणं' मूभिषिक्तानाम् 'इमाओ' इमा वक्ष्यमाणाः 'दस अभिसेयाओं दश-दशसंख्यकाः आभिषेक्याः अभिषेकयोग्याः अभिषेकार्थमुपयुज्यमानाः 'रायहाणीओ' राजधान्यः 'उदिवाओ उदिष्टाः कथिताः 'गणियाओं' गणिताः यासां महाभिषेके गणनाऽस्ति, 'बंजियाओ' व्यन्त्रिताः नाम्ना प्रसिद्धाः, तत्र 'अंतोमासस्स' अन्तर्मध्ये मासस्य मासाभ्यन्तरे इत्यर्थः, 'दुक्खुत्तो' द्विःकृत्वो द्विवारम् 'तिक्खुत्तो' त्रिःकृत्वः त्रिवारम् 'णिक्खमइ वा' निष्कामति वा उपाश्रयात् 'पविसइवा' प्रविशति वा उत्सवारम्मे प्रवर्तमाने वा महोत्सवे अन्यस्थानादागत्य तत्र प्रविशतीत्यर्थः तथा 'णिक्खमंतं वा' निष्क्रामन्तं वा 'पविसंतं वा' प्रविशन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । अभिपेकयोग्यराजधान्यामुत्सवारम्मे मासाभ्यन्तरे द्विवारं त्रिवारं वा निष्क्रमणं प्रवेशश्च निवारितः, तत्रायं भावः-यत्र उत्सवारम्भो जायते तत्र राजादयस्तत्प्रक्रियासंयोजनार्थ प्रथमं गत्वा निवसन्ति, उत्सवे प्रतिनिवृत्ते च तत्रतः प्रतिनिवर्तन्ते अतः एकवारं निष्क्रमणस्य प्रवेशस्य च निषेधो न कृतः, किन्तु द्वित्रिवारस्य निषेधः कृतः वारं वारं गमने तेषां द्वेषोत्पत्तिसंभवादिति । कास्तादृश्यो राजधान्यो यत्राऽभिषेकः क्रियते ? इति जिज्ञासायामाह-'तंजहा' इत्यादि । 'जहार तद्यथा-'चंपा' चम्पानाम्नी राजधानी प्रथमा या वासुपूज्यस्य जन्मभूमिः १, 'महरा' मथुरानाम्नी राजधानी द्वितीया यत्र हि कृष्णवासुदेवस्य जन्माऽभूत २, वाराणसी' वाराणसी तृतीया या पार्श्वनाथतीर्थकरस्य जन्मभूमिः ३ 'सावत्थी' श्रावस्तीनाम्नी राजधानी चतुर्थी या संभवतीर्थङ्करस्य जन्मभूमिः ४, 'साएयं' साकेतमयोध्या पश्चमी या ऋषभदेवस्य अनन्तनाथस्य रामचन्द्रस्य च जन्मभूमिः ५, 'कंपिल्लं' काम्पिल्यं षष्ठी राजधानी या विमलनाथतीर्थङ्करस्य जन्मभूमिः ६, 'कोसंबी' कौशाम्बीनाम्नी सप्तमी राजधानी पनप्रभोर्जन्मभूमिः ७. 'मिहिला' मिथिला अष्टमी राजधानी या मल्लिनाथस्य जन्मभूमिः ८, 'हत्थिणापुर हस्तिनापुरं नवमी राजधानी या शान्तिनाथस्य कुन्थुनाथस्य च जन्मभूमिः ९, 'रायगिह वार राजगृहं दशमी राजधानी या मुनिसुव्रतस्वामिनो जन्मभूमिः १०, ता एता दश राजधान्यो नामनिर्देशेन गणिताः कथिताः, एतदतिरिका अपि वासुदेव-बलदेव-चक्रवादीनां राजधान्यो बहजनसमाकीर्णा ग्रहीतन्याः, तास्वपि उत्सवप्रसंगे मासाभ्यन्तरे द्विवारं त्रिवारं वा गमनागमन
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy