SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ. ६ सू० ९-१३ मायामप्रकरणम् १६३ त्वचीऽपनयनं करोति-अङ्गादानस्य त्वम् अपनीय मंणि निष्कासयतीत्यर्थः 'णिच्छरलेंतं वा साइज्जई' निश्छल्लयन्तं वा त्वंगपनयनं कुर्वन्तमनुमोदते स प्रायश्चित्तभागी भवति । अत्र दृष्टान्तों यथा-कश्चित् पुरुषः सुखसुप्तस्याऽनगरस्य मुखं फाटयति स क्रुद्धेन तेन निर्गलितों म्रियतें, एवमङ्गी दानस्य त्वगपनयनं कुर्वतः साधो चारित्रं विनश्यतीति ॥ सू० ८॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाण जिग्घई जिग्छत वा साइज्जइ ॥ सू० ९॥ ___ छाया-यो भिक्षुर्मातग्रामस्य मैथुनप्रतिशया अंगादानं जिघ्रति 'जिन्तं वा स्वदते ॥ सू० ९ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउंग्गामस्स' मौत, ग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अंगादाणं' अङ्गादानम् 'जिग्घई' जिघ्रति-नासिकया आघातीत्यर्थः 'जिग्येत वा साइज्जइ' जिघन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ९॥ सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं अन्न यरंसि अचित्तंसि सोयसि अणुप्पवेसेत्ता सुकंपोग्गल निग्याएइ निग्घाएंत-वा साइज्जइ ।। सू० १०॥ _ छाया-यो भिक्षुर्मानुग्रामस्य मैथुनप्रतिशया अङ्गादानमन्यतरस्मिन् अचित्ते रोतसि अनुप्रवेश्य शुक्रपुद्गलान् निर्घातयति निर्धातयन्तं वा स्वदते ॥ सू० १०॥ चूर्णी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउगामस्स' मातृप्रामस्य 'मेहुणवडियाएं' मैथुनप्रतिज्ञयो 'अंगादाण अङ्गादानम्। स्वमेदम् 'अन्नयरंसि अन्यतरस्मिन् स्रोतस्सु बहुषु मध्ये यस्मिन् कस्मिंश्चिदपि 'अचित्तसि. सोयंसि. अचित्ते निर्जावे स्रोतसि छिद्रे 'अणुप्पवेसित्ता' अनुप्रवेश्य तत्र प्रविष्टं कृत्वा 'मुक्कपोग्गले' शुक्रपुद्गलान् वीर्यपुद्गलांन् 'निग्याएइ' निर्घातयति-पातयति णिग्याएंत वा साईज्जइ' निर्घातयन्तं वा स्वदते अनुमोदते ॥ सू० १० ॥ सूत्रम्- जे भिक्खू माडग्गामस्स मेहुणवडियाए,अवाउडिसयं कुज्जा सयं बूयां करतं वा एतं वा साइज्जई। सू०.११॥ छाया--यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिश्या अप्रावृत्तिं स्वयं कुर्यात् स्वयं ब्रूयात्, कुर्वन्तं वा ब्रुवन्तं वा स्वदंते ॥ सू० ११ ॥ छायाया
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy