SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ rammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmram निधीप तन, सिणणेण वा स्नानेन बा, तत्र स्नान-सुगन्धद्रव्यसमुद्रानिर्मितवम्नुविगेपमिश्रितजन 'सा' इनि छोसिद्धवस्तुमिश्रिचनलेन वा धावनम् , 'चुगणेहिं वा चूर्ण; चन्दन चूर्णादिमिः 'वृण्णेहिं वा'. वर्णा मुगन्धान्त्यिर्थः, पतंयु अन्यतरण द्रव्येण 'उबर' नयन्ति पन्चारमुद्रुतनं करोति 'परिचछे वा परिवर्नयनि अनेकवारमुर्ननं करोति, तथा 'उन्ट वा उद्वर्तयन्तं वा पन्चारमुहर्तन कुर्वन्नं वा 'परिचतं वा परिवर्तयन्तम् अनेकवारमुद्रतनं कुर्वन्तं बरसाइनई वदनंऽनुमोदन-कगेनि म प्रायश्चित्तमागी मवति । यथा खड्गाद्विशत्रस्य मनन हस्तस्य छेदो भनि नथैवाङ्गादानस्योद्वर्ननाठिकाणेन संयमस्य च्छेदो भवतीति ।। सू० ६॥ मूत्रम्-जे मिक्खू माउग्गामस्म मेहुणबडियाए अंगादाणं सीओदगवियडेण वा उसिणादगवियडेण वा उच्छोलेज वा पधोवेज्ज वा उच्छो लेंतं वा पथोवेतं वा माइज्जइ ।। मू०७॥ छाया-यो मिक्षुर्मादृग्रामस्य मैथुनप्रतिवया अङ्गादानं शीतोदकविकटेन या उम्णो. दकत्रिटेन या उच्छोलयेहा प्रथावेदा इच्छोलयन्तं वा प्रधावन्तं वा स्वदत्ते ॥ सू०७॥ चूर्णी-जे मिक्लू माउमाामस्स' इत्यादि । 'ज भिकाजु यः कश्चिद भिक्षुः, 'माउग्गामासे' मानुग्रामस्य 'मेडणवडियाए' मैथुनप्रतिनया 'अंगादाणं' अङ्गादानन 'सीयोदगवियरण वा शीतोदऋविक्रटन वा, नत्र विक्रटन व्यपगनजीवन अचित्तशीननंटनेत्यर्थः, 'उसिणोदगवियडेण वा उगोदऋविकटेन वा अचित्तेन उष्णनटनन्यर्थः 'उच्छोलेग्ज वा' उच्छोलयेहा एकबारम् 'पघावेज वा प्रधावा अनेकवारम् ‘उच्छोळ वा' उच्छोळ्यन्तं पक्रवारम् 'पघाएंतं.वा. प्रवावन्तं वा अनेकवारं 'साइजई' 'स्वदत अनुमोदते स प्रायश्चित्तभागी भवति, तथा तुन्याज्ञामङ्गादिका दोषाश्चापि भवन्ति । अत्र यान्नो यथा-कम्यचिन पुरुषस्य नेत्ररोगो जातस्ततः स नेत्र घृष्ट्वा वृद्धा नठेन वारं वारं प्रक्षालयात तेन तस्य नेत्रं ग्रणष्टम् , एवमेवाङ्गादानस्योच्छो. छन् अघावनेन संयमः प्रणयनीति ॥ सु० ७ ॥ ___ मूत्रम्-जे भिक्खू माउग्गामस्म मेहुण वडियाए अंगादाणं णिच्छल्लेइ णिच्छल्लत वा साइज्जइ । मू०८॥ . छाया: यो भिक्षुर्मादग्रामस्य मैथुनप्रतिवया अङ्गादानं निश्छल्लयति निश्छल्लयन्तं घा-स्वदन्त ।। २.८॥ चूर्णी-'न मिक्ख माउग्रामस्स' इत्यादि । 'जे मिक्खू यः कश्चिद भिक्षुः 'माउमामम्म- मातृग्रामस्य 'मेहुणबडियाए मैथुनप्रतिज्ञया 'अंगादाण' अङ्गादानम् "णिच्छल्लेई' नियल्लयनि मन्दीरहिनं करोनि, नत्र नि मल्टनमङ्गादानस्य छन्त्याः -स्त्रचोऽपनयनं ततश्चाङ्गादानस्य
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy