SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ९८ निशीथस्त्रे प्रधाव्य अन्यतरेण आलेपननातेन आलिम्पट्टा विलिम्पेडा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ॥ सू० ३७ ॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः, इत्यादि स्पष्टम् । नवरम्उच्छोलनप्रधावनानन्तरम् 'अन्नयरेण आलेवणजाएणं' अन्यतमेनाऽऽलेपनजातेन-औषधिविशेपेण 'मलहम' इति लोकप्रसिद्धन, 'आलिंपेज्ज वा' आलिम्पेत् ईपदेकवारं वा आलेपनं कुर्यात् , 'विलिंपेज वा विलिम्पेत्-अधिकमनेकवारं वा द्रव्यलेपनं व्रणोपरि कुर्यात् । 'आलितं वा विलिं तं वा साइज्जइ' आलिम्पन्तं वा विलिम्पन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति, भवन्ति च तस्याज्ञाभङ्गादिदोषाः ।। सू० ३७ ।। सूत्रम्-जे भिक्खू अप्पणा कायंसि गंड वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता विच्छिदित्ता णीहरिता विसोहेत्ता उच्छोलित्ता पधोइत्ता विलिंपित्ता तेल्लेण वा घएण वा वसाए वा णवणीएण वा अभंगेज्ज वा मक्खेज्ज वा अभंगतं वा मक्वंतं वा साइज्जइ ।। सू० ३८॥ छाया-यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अर्को वा भगन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन आच्छिद्य विच्छिद्य निहत्य विशोध्य उच्छोल्य प्रधाव्य चिलिप्य तैलेन वा घृतेन वा वसया वा नवनीतेन वा अभ्यङ्गयेद्वा म्रक्षयेद्या अभ्यद्गयन्तं वा म्रक्षयन्तं वा स्वदते ॥ सू० ३८ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुरित्यादि स्पष्टम् । पूर्वोक्तं संवैकृत्वा तदनन्तरं 'तेल्लेण वा' तैलेन सार्पपादिना 'पएण' घृतेन 'वसाए वा' वसया 'णवणीएण वा' नवनीतेन म्रक्षणेन 'अभंगेज्ज वा' अभ्यङ्गयेत्-अल्पमेकवारं वाऽभ्यङ्गनं कुर्यात् , 'मक्खेज्ज वा' प्रक्षयेद्वा-अत्यधिकमनेकवारं वा तैल दिना मर्दनं कुर्यात् । 'अन्मंगेत वा मक्खेंतं वा साइज्जई' अभ्यद्गयन्तं वा म्रक्षयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति, तस्याज्ञामगादयो दोपा भवन्ति ।। सू० ३८ ॥ सूत्रम्-जे भिक्खू अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा , असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता विच्छिदित्ता नीहरित्ता विसोहित्ता उच्छोलित्ता पधोइत्ता विलिंपित्ता
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy