SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाप्यावचूरिः उ० ३ ० ३६-३९ कायगतगण्डादीनामुच्छोलनादिनिषेधः १७० सूत्रम् - जे भिक्खू अप्पणो कार्यसि गंड वा पिलगं वा अरइयं वा. असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिंदित्ता विच्छिदित्ता पूयं वा सोणिय वा नीहरिता विसोहित्ता सीओदगविय. डेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा धोवेंतं वा साइज्जइ ॥ सू० ३६ ॥ छाया -यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अर्शो वा भगन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन, आच्छिद्य विच्छिद्य पूयं वा शोणितं वा निर्हत्य विशोध्य शीतोदकविकटेन वा उष्णोदकविकटेन वा, उच्छोलेद्वा प्रधावेद्वा, उच्छोलन्तं वा प्रधावन्तं वा स्वदते ॥ सू० ३६ | ! चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कार्यसि' आत्मनः काये 'गंडं वा' गण्डं - कण्ठमालां वा, 'पिलगं वा' - पादत्रणं वा 'अरइयं वा' अरतिकां वा-लघुव्रणजालरूपाम् 'असियं वा' अर्शो वा 'भगदलं वा' भगन्दर वा 'अन्नयरेणं तिक्खेणं सत्थजाएणं' अन्यतरेण तीक्ष्णेन शस्त्रजातेन 'आच्छिदित्ता विच्छिदित्ता' आच्छिद्य विच्छिय, ततो निर्ग - लन्तं पृय वा 'सोणियं चा' शोणितं वा 'नीहरिता' निर्हृत्य - निष्कास्य 'विसोहिता' विशोध्य, तदनन्तरम् 'सीओद्गवियडेण वा' शीतोदकविकटेन वा - अचित्तशीतोदकेन - तण्डुला दिघावनजलेन वा 'उसिणोदगवियडेण वा उष्णोदकविकटेन - अचित्तोष्णोदकेन, 'उच्छोलेज्ज वा ' उच्छोलेत्-एकवारमल्पं वा प्रक्षालयेत्, 'पधोवेज्ज चा' प्रधावयेत् - अनेकवारमधिकं वा प्रक्षालयेत् । तथा- - उच्छोलेंत चा पधोवेंतं वा साइज्जइ' उच्छोलन्तं वा प्रधावन्तं वा स्वदते - - sनुमोदते स प्रायश्चित्तभाग् भवति, भवन्ति च तस्याज्ञाभङ्गानवस्था मिथ्यात्वसंयम विराधनात्मविराधनादोषाः, तस्मात्तथा न कर्त्तव्यं भिक्षुणा ॥ सू० ३६ ॥ सूत्रम् - जे भिक्खू अप्पणो कार्यसि गंड वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता - विच्छिदित्ताणी हरेता विसोहेत्ता उच्छोलित्ता पधोवित्ता अन्नयरेणं आलेवणजाएणं आलिंपेज्ज वा विलिपेज्ज वा, आलिपेतं वा विलिपेंतं वा साइ ज्जइ ॥ सू० ३७ ॥ 1 छाया -यो भिक्षुः आत्मनः काये-गण्डं वा पिलकं वा अरतिकां वा' अश' वा भगन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन, आच्छिद्य विच्छिद्य निहत्य विशोध्य उच्छोल्य १३ ܢ
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy