SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका - टीका-सप्तमवक्षस्कारः सू. ३४ जम्बूद्वी पइति नामकरणकारणनिरूपणम् ५१३ ' - A " ओवणा स·णिक्खमत्रा सपरिणिव्याणा' इत्यतिदेशसत्रे 'णवरं एरावओ चक्कवट्टी देवे एराव से तेणद्वेणं परवर, वासे' इति । तथा व्याकरणमपृष्टोत्तररूपम् यथा- 'जयाणं मंते 1. सूरिए सम्बन्धंतर मंडलं उरसंकमित्ता चारं चरर तयाणं एगमेगेणं मुहुचेणं केवइयं खेतं गच्छ ?, गोयमा ! पंचपंच जोयणहस्साई दोणिय एगावण्णे जोयणसए एगूणतीसं च सहिभाए जोयणस्स एगमेगेणं मुहुचेणं गच्छ इत्यन्तास्मिन् सूत्रे - ' तयाणं इष्र्यस्स मणूसस सीयालीसा जो सहि दोषिय शेवट्टेहिं जोयणसह एगबोसाएय जोयणस्स सद्विभागेहिं सूरिए चक्ष्फामं हव्यमागच्छ' इत्येवं रूपेण सूर्यस्य चक्षुःपथप्राप्तता । शिष्येण यद्यपि न पृष्टा तथापि परोपकारैकपरायणेन भगवता तीर्थङ्करेण स्वयमेव कथितेति । 'तिब्बे मि' इति ब्रवीमि इति श्री सुधम स्वामी जम्बूस्वामिनं प्रति कथंयति-यदहं ब्रवीमि - अर्थात् गुरुसंप्रदायागतमिदं जम्बूद्वीप प्रज्ञप्तिना मुकमध्ययनं नतु मया स्वबुद्धयोत्प्रेक्षितमिति । सेसा यव्वा सुभववणा सक्खिमणा, सपरिणिव्वाणा' इस अतिदेश से 'वरं परावओ, चवही देवे एरावए से तेणते. एरवए वासे' इति अपृष्टोत्तर रूप व्याकरण भी यहां इस प्रकार से प्रकट किया गया है जो इस प्रकार से है 'जाणं ते! सूरए अंतरं मंडल उबसंकमिता चार चर तयाणं एगमेगेणं मुत्तणं केवई खेतं गच्छइ ? गोयमा ! पंच पंचजोयण सहस्साई दोणि य गावणे जोयणसए एगुणतीच सभाए जोयणस्स एगमेगेणं मुठुत्ते गच्छद्द' इस सूत्र के प्रतिपादन करते समय में शिष्यने 'तयाण इंहं गयस्त मणू, सस्स सीयालीसाए जोयणसहस्से हिं दोहि य तेवद्वेहि जोवणं संपहिँ एगवीसाए जोयणस्स सद्विभागेहिं सूरिए चक्खुप्फास हव्यमागच्छद्द' इसरूप से सूर्य की चक्षु के साथ पथ प्राता नहीं पूछी है फिर भी परोपकार में परायण भगवान् तीर्थकर इसे सायं ही उद्भाबित कर के कहा है 'तिब्बेमि' इस प्रकार से प्रतिपादिन करके ' अब सुधर्मस्वामी से कहते हैं कि जो में गुरु सम्प्रदाय से आगत इस संपरिणिव्वाणा' मा अतिदेशथा 'णवर एरात्रओ, चक्कवट्टी देवे एरावए से तेणतेयुं एरवएवासे' ઇતિ અસ્પૃષ્ટોત્તરૂપ વ્યાકરણ પણ અહીં આ પ્રમાણે પ્રકટ કરવામાં આવેલ છે જે આ - 'जयाणं अंते ! सूरिए 'सव्वमंतरं मडलं उवसंकमित्ता चारं चरइ तयाणं एगमेगेण मुके खेतं गच्छेर्इ ? गोयमा ! पंच पंच जोयणसहस्साइ दोणि य एगावणे जोयणसप एगूणवीसं च सट्टिभाए जोयणस्स एगमेगेणं 'मुहुत्तेगं गच्छइ' या सूत्र प्रतिपादन भरती वेजामे शिष्ये- 'तयाणं' इहगयस्स मणूसस्स सीयालीसा ए जोयणसरसेहि दोहि य तेवढे हिं जोयणसएहिं एगवीसाए जोयणस्स सट्टिभागेहि सूरिए चक्खुप्फासं हव्वमागच्छइ' मा ३ સૂર્યની ચક્ષુની સાથે પથપ્રાપ્તતા પૂછી નથી તે પણ પાપકારમાં પરાયણુ એવા ભગવાન્ तीर्थ ४रे आने स्वयं ४ भावित्रीने धुं छे - 'त्तिच्चेमि' मा अमरथी प्रतिपादित કરીને હવે સુધ સ્વામી જમ્મૂસ્વામીને કહે છે કે જે હું ગુરૂ સમ્પ્રદાયથી આગત આ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy