SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ५५२ जम्बूदीपप्राप्तिको आयामरिक्खंभेणं तिणि जोयणसयसहस्साई सोलसय सहरसाई योपिणय सत्तावीसे जोयणसए तिणिय कोसे अट्ठावीस य धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियं परि. क्खेवेणं पन्नत्ते" ।। (कुन खलु भदन्त ! जम्बूद्वीपो द्वीपः, को महान् खल्लु जम्बूद्वीपो द्वीपः, फि सस्थितः खल्लु भान्त ! जम्बूद्वीपो द्वीपा, किमाकार मावप्रत्यवतारः खलु भदन्त ! जम्बूद्वीपो द्वीप: प्रज्ञमः? गौतम ! अयं बुल्लु जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरः सर्वक्षुद्र कः वृत्तः तैलापूपसंस्थानसंस्थितः वृत्तः पुष्करकणिकासंस्थानसंस्थितः वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः एक योजनशतसहस्रमायामविष्कम्भेण त्रीणि पोडश च सहस्राणि द्वे च सप्तविंशत्यधिक योजनशते त्रयः कोशाः अष्टाविंशतिः धनुः शतानि त्रयोदशाङ्गुलानि अगुलं च किञ्चिद्विशेषाधिक परिक्षेपेण प्रज्ञप्त इतिच्छाया ॥ तथाकारणमपवादो विशेषवचन मिति तच्च नवरं पदगभितसूत्रमेव वाव्यं यथा-'कहिणं भो ! जंबुद्दीवे दीवे एरवयं णामं वासे पत्ते १ गोयमा ! सिहरिस्स उत्तरेणं लवणसगुद्दस दक्खिणेणं पुरस्थिमलदणसमुदस्स पच. लिथमेण पञ्चस्थिमलवणसमुहस्स पुरस्थिमेणं एत्थ णं बंबुद्दीवे दीवे एरवए णाम वासेपनत्ते, खाणुबद्धले कंटकबहुले एवं जच्चेव वत्तव्वया भरहस्स सच्चेव सव्वा निरवसेसा णेयव्वा स एग जोयणलयसहस्सं पायामविखंभेणं निणि जोयणसयसहस्साई सोलह य सहस्साई दोणिय सत्तावीसे जोयणलए तिषिण व कोसे अहावीसं य धणुसयं तेरस अंशुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेप पनत्त' इस पाठ का अर्थ भी पीछे लिया जा चुका है तथा कारण-अपवाद-विशेषवचन-श्री यहां कहा गया है-वह इस प्रकार से है-यह विशेषवचन नवरं पद से गर्भित हुआ है-'कहिण भते । जवुद्दीवे गंदीवे एरवयं णामं वासे पण्णत्ते ? गोयमा! सिह रिस्स उत्तरेणं लवणसमुद्दस्त दक्खिणेणं पुरथिमलवणसमुहस्स पच्चत्थिमेणं पच्चत्थिन लवणसमुहस्स पुरथिमेणं जंबुद्दीवे दीवे एरचए णामं बासे पण्णत्ते खाणु बहले, कंटक बहुले एचं जच्चेव वत्तव्यया भरहस्स सच्चेच सव्या निरव संठाणसंठिप पुक्खरकण्णियासंठाणसंठिए बट्टे परिपुण्णच दसंठाणसंहिए एगं जोयणसयसहस्सं आयामविक्खंभेणं तिणि जोपणसयसहस्साई सोलम य सहस्साई दोण्णि य सत्तावीसे जोयणसए तिष्णि य कोसे अट्ठावीसं य धणुसयं तेरसअंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं पन्नत्ते' मा पानी पपा am गयो छ तथा ॥२-५वाई -विशेषयन-4 माही उपमा मान्य छ-त मा भुम छ- विपयन 'नवरं ५४थी त थरेस छ 'कहिणं भते' जंबुहीवेणं दीवे एरवयं णाम वासे पण्णत्ते ? गोयमा ! सिहरिस्स उत्तरेणं लरणसमुदस्स दक्खिणेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्यणं जंपुहीवे दीवे एररए णामं वासे पण्णत्ते खाणु बहुले, कंटक बहुले एवं जच्चेव वत्तव्वया भरहस्स सच्चेव सव्वा निरवसेसा णेयव्वा सभोवरणा सणिक्खमणा,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy