SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ अम्बुद्वीपप्राप्तिसूत्रे पंचग एकेकग पंव चउतिगं चेव' सप्तके द्विकं विकं पश्चक मेकैककं पञ्चतं चतुत्रिकं चैत्र, तत्र मवानक्षत्रस्य तारा सप्तकं भवति, पूर्व काल्गुनी नक्षत्रस्य तारा द्वि : भवति, तथा उत्तर फाल्गुनी नक्षत्रस्यापि तारा द्विकमेव भवति, हस्तनक्षत्रस्य तारा पञ्चकं भवति, चित्रानक्षत्रस्य एकमेव तारा विमानं भवनि तथैव स्वाती नक्षत्रस्यापि एकमेव नारा विमानं भवति, विशाखा नक्षत्रस्य नारापञ्चकं भवति, अनुराधानक्षत्रस्य वारा चतुष्कं भाति, ज्येष्ठानक्षत्रस्य तारात्रिकं भवतीति । एक्कारसा च उकं चउक्कगं चेव तारगं' एकादशकं चाकं चतुकमेव च तारागम्, तब मूलनानौगदशकमेकादशसंख्याकं वाराविमानम्, तथा पूर्वापाडानक्षत्रस्य ताराचतुष्कं भाति, उत्तराप हा नक्षत्रस्यापि ताराचतुष्कमेव भवति, तारागम् उपर्युक्तप्रकारेण तारा संख्यापरिमाणं व्याख्या भाति । अथात्र प्रतिनक्षत्रं तारा संख्यापरिमाणप्रदर्शनस्य किं प्रयोजनमिति चेदत्रोच्यते-यानक्षत्रं यावत्तारासंख्यापरिमाणकं भवनि तत्संख्यकां तिथिं सर्वत्र शुभकामे वर्जयेत्, यथा शतभिपग् रेराती नक्षत्रयोः क्रमेण शतस्य द्वात्रिंशतश्च दुग पंचग एक्शेझग पंच चउतिगं चेव' मघा नक्षत्र के सात तारे है पूर्वफाल्गुनी नक्षत्र दो तारे है उत्तराफाल्गुनी नक्षत्र के भी २ तारे हैं हस्त नक्षत्र के पांच तारे हैं, चित्रा नक्षत्र का एक ही तारा विमान है इसी तरह स्वाति नक्षत्र का भी एक ही तारा विधान है विशाखानक्षत्र के ५ तारें हैं अनुराधा नक्षत्र के ४ तारे हैं ज्येष्ठा नक्षत्र के ३ तारें हैं 'एकारसगच उक्क चकच तार सूल नक्षत्र के ११ सारा विधान हैं पूर्वापाढा नक्षत्र के चार तारे हैं उत्तराषाढा नक्षन के भी चार तारें है हम तरह ले यह नक्षत्रों के ताराओं की संख्या का प्रमाण कहा गया है। शंका-यहां हर एक नक्षत्र के ताराओंकी संख्या का परिमाग प्रदर्शित करने का क्या प्रयोजन है ? उत्तर-जो नक्षत्र जितने ताराओं की संख्या वाला कहा गया है उस संख्या बाली निथि सदा शुभ काम में छोड देनी चाहिये जैसे-शतभिषा नक्षत्र के एक नक्षत्रना ६ ता। छ, 'सत्तगद्गदुग पंचग एक्केकग पंचगउ तिगं चेव' मघा नक्षत्रना सात તારા છે. પૂર્વ ફાગુની નક્ષત્રના બે તારા છે, ઉત્તરાફાલગુની નક્ષત્રના પણ બે તારા છે. હસ્ત નક્ષત્રના પાંચ તારા છે ચિત્રા નક્ષત્રનું એક જ તારા વિમાન છે એજ રીતે સ્વાતિ નક્ષત્રનું પણ એક જ તારાવિમાન છે. વિશાખા નક્ષત્રના ૫ તારા છે અનુરાધા નક્ષત્રના प्यार तारा छ. arlust नक्षत्रना 3 तारा छे. 'एकारसगचउक्कं चउक्कगं चेव तारग्गं' भूज નક્ષત્રના ૧૧ તારા વિમાન છે, પૂર્વાષાઢા નક્ષત્રના ચાર તારા છે, ઉત્તરાષાઢા નક્ષત્રના પણ ચાર તારા છે. આ રીતે આ નક્ષત્રના તારાઓની સંખ્યાનું પ્રમાણ કહેવામાં આવ્યું છે. શંકા-અહી દરેક નક્ષત્રના તારાઓની સંખ્યાનું પરિમાણ પ્રદર્શિત કરવાનું શું પ્રયજન છે? ઉતર-જે નક્ષત્ર જેટલા તારાઓની સંખ્યાવાળું કહેવામાં આવ્યું છે તે સંખ્યાવાળી તિથિ સદા શુભ કાર્યમાં છેડી દેવી જોઈએ જેમકે–શતભિષફ નક્ષત્રના એકસે તારા અને
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy