SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २२ नक्षत्राणां देवताद्वारनिरूपणम् ३४३ एवमामजिनक्षत्रन्यायेन नेतव्या यस्य नक्षत्रस्य यावत्यो यावत्संख्यकाः तारास्ता नेतव्याः 'इमेव तं वारम्गं' इदं वक्ष्यमाणं तत् ताराग्रम्-तारासंख्यापरिमाणम् यस्य नक्षत्रस्य यावती तारा, दासां ताराणां संख्या प्रदर्शन मित्थम् भवति, तद्यथा - 'तिगतिग पंचग सयदुग' त्रिक त्रिकं पवकं शतं द्विरुषु तत्राभिजिन्नक्षत्रस्य त्रिकं तारा त्रितयं भवति, एवं त्रिकं तारात्रितयं श्रवण नक्षत्रस्य भवति, तथा धनिष्ठा नक्षत्रस्य तारा पञ्चकं भवति, तथा शतभिषक् नक्षत्रस्य ताराशतं भवति । पूर्वभाद्रपद नक्षत्रस्य ताराद्वयं भवति । 'दुगबत्तीसतिगं तद्द तिगंच' द्विकं द्वात्रिंशत् किं तथा त्रिकं च तत्रोत्तरभाद्रपद नक्षत्रस्य ताराद्विकं भवति, रेवती नक्षत्रस्य द्वात्रिंशचारा भवन्ति, अश्विनी नक्षत्रस्यापि तारा त्रिकं भवति तथा भरणी नक्षत्रस्यापि तारा त्रिकं भवति 'छ'पंचगतिग एक्कगपंचग तिगछक्कगं चेव' पट्पञ्चकं त्रिकमेककं पञ्चकं त्रिकं पट्कं चैव तत्र कृत्तिकाचा स्तारा पट्कम्, रोहिणी नक्षत्रस्य तारा पञ्चकम्, मृगशिरसस्वारा त्रिक भवति, आर्द्रा नक्षत्रस्यैकं तारा विमानं भवति, पुनर्वसु नक्षत्रस्य तारा पञ्चकं भवति, पुष्यनक्षत्रस्य तारा त्रिकं भवति, अश्लेपानक्षत्ररूप ठारा षट्कं भवतीति । 'सत्तन दुगदुग जल्ल जयाओ ताराओ' अभिजित नक्षत्र में प्रतिपादित पद्धति के अनुसार जिस नक्षत्र के जिलने तारे हैं वे नक्षत्र ही उन तारों के अधिपति हैं ऐसा जानना चाहिये सो अब यही प्रकट किया जाता है कि किन किन नक्षत्रों के कितने कितने तारे हैं- 'तिग तिग पंचग मय दुर्गा' अभिजित नक्षत्र के तीन तारे है चत्र नक्षत्र के भो तीन तारे हैं धनिष्ठा नक्षत्र के पांच तारे हैं शतभि कक्ष के है तारे हैं पूर्व भाद्रपदा नक्षत्र के दो तारे हैं 'दुग बत्तीसतिगं तह तिच' उत्तरभाद्रपदा नक्षत्र के दो तारे है रेवती नक्षत्र के ३२ तारे हैं अश्विनी नक्षत्र के ३ तारे हैं भरणी नक्षत्र के ३ तारे हैं 'छप्पन तिग एक्क पंति मंचे' कृत्तिका नक्षत्र के ६ तारे है रोहिणी नक्षत्र के ५ तारे है मृगशिरा नक्षत्र के तीन तारे हैं आर्द्रा नक्षत्र का एक तारा है पुनर्वसु नक्षत्र के पांच तारे हैं पुष्य नक्षत्र के तारे है अश्लेषा नक्षत्र के ६ तारे है 'सत्तम दुग “નુસાર જે નક્ષત્રના જેટલા તારા છે તે નક્ષત્ર જ તે તારાઓના અધિપતિ છે એમ જાણવુ જોઇએ આથી હવે એ જ પ્રકટ કરવામાં આવે છે કે કયા કયા નત્રોના કેટલા डेंटला तारा छे ? 'तिगतिग पंचग सयदुग' मलिनित नक्षत्रना ऋण तारा छे, श्रवणु નક્ષત્રના પશુ શુ તારા છે. ધનિષ્ઠા નક્ષત્રના પાંચ તારા છે. શતભિષક નક્ષત્રના એક્સ તારા છે, પૂ`ભદ્રપઢા નક્ષત્રના એ તારા 'दुगबत्तीसतिगं तह तिगं च ' उत्तरभाद्रयुहा નક્ષત્રના છે તારા છે. રેવતી નક્ષત્રના ૩૨ તારા છે. અશ્વિની નક્ષત્રના ૩ તારા છે. अरणी नक्षत्रना उ तारा छे. 'छप्पन्नं कतिग एकग पंचगतिग छक्षगं चेव' उत्तिष्ठा नक्षत्रना છ તર છે શહિણી નક્ષત્રના ૫ તારા છે. મૃગશિરા નક્ષત્રના ત્રણ તારા છે. આ નક્ષત્રના એક તારો છે. પુનવસુ નક્ષત્રના પાંચ તારા પુષ્ય નક્ષત્રના ૩ તારા છે અશ્લેષા
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy