SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १ चन्द्रसूर्यादिाहविशेषानां संख्यानिरूपणम् अनागनकाले तापयिष्यन्ति, यथा वर्तमानकाले तापयन्ति, तथा अनागतकाले पि स्वात्मव्यतिरिक्तपदार्य जातं स्वतापेन तापयिष्यन्ति, भावपनाम कर्मोदयात् सूर्यमण्डलाना तापकत्वं भवति उष्णस्पर्शी हि प्रज्ञाशस्तापशब्देन लोके व्यवाहियते इति । तथा 'केवइया णक्खत्ता जोगं जोइंसु' कियन्ति क्रियत्संख्यज्ञानि नक्षत्राणि अश्विनी भरणीकृतिकाप्रभृतिकानि योग युञ्जन्ति अतीतकाले, तम योगो नाम स्वयं नियतमण्डलचरभशीलस्वेपि अनियतानेकमण्डलसंचरिष्णुभिः स्वकीय मण्जमागतैर्ग्रहैः सह संबन्धविशेषः तादृशं योगमतीतकाले नक्षत्राणि संपादितवंति तथा 'जोगं जोयंति' योग संबंधविशेष वर्तमानकाले युञ्जति प्राप्नुवति तथा 'जोगं जोइरसंति' तथा अनागतकाले योग संबन्धविशेष नक्षत्राणि योक्ष्यन्ति प्राप्स्यन्ति । तथा 'केवइया महग्गहा चारं चरि' कियन्तः कियसंख्यका महामंगलकादयः चारं मण्डलक्षेत्रपरिभ्रमणलक्षणअतीतकालेऽचात् अनुभूनपन्तः तथा 'चारं गति' वर्तमानकाले ते भौमादयो महाग्रहाः चार मण्डलक्षेत्रपरिभ्रमणलक्षणं चरंति, 'चरिस्तति' चरिष्यति भौमादयो महामहाः अनागतकाले मण्डलपरिभ्रमणलक्षणं चारं चरिष्यन्त्यनुभविष्यन्ति किम् । सूर्य आतप प्रदान करते हैं ? और भविष्यम् काल में कितने सूर्य आतप देंगे? 'केवइया नक्खत्ता जोगं जोइंसु जोअंति, जोहस्संति' कितने नक्षत्रों ने अश्विनी भरिणी कृत्तिका आदि नक्षत्रों ने-योग सम्बन्ध विशेष प्राप्त किया हैस्वयं नियत मंडलचरणशीलता होने पर भी अनियत अनेक मंडलों पर चलने के स्वभाव वाले ऐसे अपने मंडल पर आगत ग्रहों के साथ उन्हों ने सम्बन्ध विशेष रूप योग को अतीतकाल में प्राप्त किया है । वर्तमान में ऐसे योगको कितने नक्षत्र प्राप्त करते हैं? और भविष्यकाल में ऐसे योगको कितने नक्षत्र 'प्राप्त करेंगे ? 'केवइया सहग्गहा चार चरितु' तथा-कितने महाग्रहों ने-मंगल आदि महाग्रहोंने-मण्डलक्षेत्र पर परिभ्रमण रूप चारको अतीतकाल में आचारित किया है ? वर्तमानकाल में कितने महाग्रह चार का आचरण करते हैं ? जौर भविष्यत् काल में कितने महाग्रह चार का आचरण करेगे? यद्यपि समस्त થયા છે? વર્તમાનકાળમાં કેટલા સૂર્યો આપપ્રદાન કરે છે અને ભવિષ્યકાળમાં કેટલા सूर्या सातपमहान ४२री ? 'केवइया नक्खता जोगं जोइंसु जोअंति, जोइस्संति' मा નક્ષત્રોએ અશ્વિની, ભરિણું કૃત્તિક વગેરે નક્ષત્ર–ગ સંબંધ-વિશેષ પ્રાપ્ત કરેલ છે? સ્વયં નિયત મંડળચરણ શીલતા હોવા છતાંએ અનિયત અનેક મંડલે ઉપર ચાલવાના સ્વભાવવાળા એવા પિતાના મંડળ ઉપર આવેલા ગ્રહની સાથે તેમણે સંબંધ વિશેષ રૂપ ગને અતીતકાળમાં પ્રાપ્ત કર્યો છે? વર્તમાનકાળમાં એવા ચેગને કેટલા નક્ષત્રે પ્રાપ્ત ४२॥ १ भने भविष्यत् सभा मेवा योगन 2 नक्षत्र प्रात ४२ १ 'केवइया महागहा पारं चरिंसु तेभर डेटमा भाडा-मम वगेरे भाडाय-30 क्षेत्र ५२ પરિઝમણું રૂપ ચારને અતીતકાળમાં આચરિત કરેલ છે? વર્તમાનકાળમાં કેટલા મહાગ્રહ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy