________________
जम्बूद्वीपप्रशतिसूत्रे
1
टीका- 'जंबूदीवेणमित्यादि - 'जंबूद्दीवेणं मंते ! दीवे' जम्बूद्वीपे खलु भदन्त । द्वीपे हे भदन्त जम्बूद्वीपनाम द्वीपे मध्य जम्बूद्वीपे इत्यर्थः यद्यपि सन्ति असंख्याता द्वीपाः सर्वज्ञागमप्रसिद्धास्तत्र द्वीपेषु मध्ये योऽयं जम्बू नामको मध्य जम्बूद्वीप विशेषः तस्मिन् जम्बूद्वीपे ' कइ चंदा पभासिंमु' कति चन्द्राः कियत्संख्यकाः चन्द्रमसः प्रभासितवन्तः rataकाले प्रकाशनीयं स्पर्शादि विशिष्टवस्तुजातं प्रकाशितवन्तः 'पभासंति' प्रभासयंति तथा वर्तमानकाले प्रकाशनीयं वस्तुजातं प्रकाशयति उद्योतयन्तीत्यर्थः, 'पभासिस्संति' प्रभासष्यन्ति अनागतका प्रकाशनीयं प्राशजातं प्रावदिष्यन्ति प्राशननाम कर्मोदयात् चन्द्रमंडलगतजीवानाम् अनुष्णस्पर्श हि तेनोलोके प्रकाशशब्देन व्यवह्रियते तेन तथा रूपको हि प्रश्नः । अनाद्यनन्तं जगतः स्थितिरिति जानतः शिष्यस्य तथा प्रश्न इति । तथा 'कइ सूरिया तवसु' कति कियत्संखकाः सूर्या सावितवन्तः अतीतकाले स्वात्मव्यतिरिक्तं पदार्थ जातं स्वतापेन तापितवन्तः तेषु वस्तुषु तापं जनितान्त इत्यर्थः 'तवेति' तापयंति तथा 'तविस्संति' || सप्तमवक्षस्कार का प्रारम्भ ||
जम्बूद्वीप नामके द्वीप में ज्योतिष्क देव रहते हैं वे चर हैं इस अभिप्राय से सूत्रकार ज्योतिष्काधिकार का प्रतिपादन करते हैं । इसमें सर्वप्रथम वे प्रस्तावना के निमित्त चन्द्र सूर्य नक्षत्र महाग्रह और तारा इनकी संख्या के विषय का प्रश्नोतररूप सूत्र कहते हैं - 'जंबुद्दीवेगं भंते ! दीने कह चंदा पभासिं भासंति' इत्यादि
टीकार्थ - इस सूत्रद्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है- 'जम्बूद्दीवेणं भंते! दीवे कह चंदा पभासिंखु पभासंति पभासिस्संति' हे भदन्त ! इस जम्बूद्वीप नामके मध्यद्वीप में कितने चन्द्र पहिले भूत काल में उद्योन देनेवाले हुए हैं ? वर्तमानकाल में कितने चन्द्रमा उद्योत देते हैं ? और भविष्यत्काल में कितने चन्द्र उद्योत देंगें ? इसी तरह 'कइ सूरिया तवइंसु, तर्वेति तस्सिंति' कितने सूर्य भूतकाल में आतप प्रदान करने वाले हुए हैं ? वर्तमान में कितने સાવક્ષસ્કાર ના પ્રાર’ભ
:
જમ્મૂઢીપ નામક દ્વીપમાં જ્યાતિષ્ઠ દેવા રહે છે. તેઓ ચર છે. આ અભિપ્રાયથી સૂત્રકાર જ્યાતિષ્ઠાધિકારનું પ્રતિપાદન કરે છે. તેઓશ્રી આમાં સ`પ્રથમ પ્રરતાવના નિમિત્તે ચન્દ્ર, સૂર્ય, નક્ષત્ર, મહાગ્રહ અને તારા એ સર્વાંની સખ્યા—વિષયક પ્રનેત્તર રૂપસૂત્ર કહે છે 'जंबुद्दीवेणं भंते! दीवे कइ चंदा पभासिंसु पभासंति' इत्यादि
टीडार्थ-मा सूत्र वडे गौतमस्वाभीओ प्रभुने मालती अन यछे ! 'जंबुद्दीवेणं भंते ! दीवे कइचंदा पभासिसु पभासंति पभासिस्संति' डे अहंत ! था यूद्वीप नाम४ मध्य દ્વીપમાં કેટલા ચંદ્રો પહેલાં ભૂતકાળમાં ઉદ્યોત આપનારા થયા છે ! વર્તમાનકાળમાં કેટલા ચન્દ્રમાએ ઉદ્યોત આપે છે? અને ભવિષ્યત્ કાલમાં કેટલા ચન્દ્વો ઉદ્યોત આપશે ? આ प्रभा 'कइसूरिया तवसु, तवें ति तविस्संति' डेटा सूर्यो भूतअजभां भातपअहान हरनाश