SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ '७५४ जम्बूद्वीपमनप्तिसूत्रे यदेते जीवा जम्बूद्वीपे मृत्या पुनरुत्पत्यय लवणसमुद्रं गच्छन्ति, केचन जम्बूद्वीपे मृत्वा उत्प. त्यर्थं लवणसमुद्रं न गच्छन्ति इति चेत् अनोच्यते-कर्मवलादिति, अयं भावः-मनोवाकायैः समुत्पादित कर्माणो जीवाः शुभाशुभकर्मपरतन्त्राः केचन गच्छन्ति, केचन न गच्छन्ति जीवानां तथा स्वकर्मवशतया गत्यागतौ वैलरण्यसंभवात् इति । एवं लवण सगुदरस जंबुद्दीवे दीवे णेय,' इति, एवं लवणसमुद्रस्यापि जम्बूद्वीपे द्वीपे नेतव्यमिति जरवृद्धीपसूत्रवदेव लवणसमुद्रात्रे जीवानां मरणमागमनं च ज्ञातव्यमिति, अयं भावः-अत्रापि जम्बूद्वीपमूत्रवदेव आलापको वक्तव्य स्तथाहि-'लवणसमुद्देणं भंते ! जीवा उद्दाइत्ता उदाइना जंडीवे पञ्चायति ? अत्थे गइया पञ्चायति, मत्थेगइया नो पञ्चायति' लवणसगुद्रे खलु भदन्त ! जीवा उद्राय उवाय जम्बूद्वीपे प्रत्यायान्ति ? सन्त्येके प्रत्यायान्ति, सन्त्येकके नो प्रत्यायान्ति, हे भदन्त ! लवणसमुद्रे वर्तमाना जीवा आयुष्कर्मक्षयान् सरणं प्राप्य तदन्तरं पुनरुत्पत्त्यर्थ जम्बूद्वीपे गच्छन्ति नवेति गौतमस्य प्रश्नः, भगानाह-हे गौतम ! सन्ति केचन तथाविधा जीवा ये लवणसमुद्रे मृत्वा उत्पत्त्यर्थ जम्बूद्वीपे समागच्छन्ति, केचन जीवा लवणसमुद्रे मृत्वा पुनरुत्पत्त्यर्थ जम्बूद्वीपे ना गच्छन्ति, कथमेवं भवतीति चेत् जीवानां स्वकर्मपराधीनतया तथा तथागति वैचित्र्यसंभवादिति ॥ सू० १॥ जम्बूद्वीप में मरकर लवण समुद्र में जन्म लेते हैं और कितनेक जीव वहां जन्म नहीं लेते हैं ? तो इसके उत्तर उनके द्वारा अर्जित उनका कर्म है तात्पर्य है कि प्रत्येक जीव अपने अपने मन वचन और काय के शुभ और अशुभ कर्मों का वन्ध किया करता है अतः उसी के अनुसार परतन्त्र हुए उन जीवों का भिन्नर पर्यायों में उत्पाद होता रहता है । इस कारण कितनेक जीवों का वहां उत्पाद होता है और कितनेक जीवों का वहां उत्पाद नहीं होता है । 'एवं लवणससुदस्स वि जवुद्दीचे दीये णेयचं' इसी तरह से लबणसमुद्र में भरे हुए कितनेक जीवों का उत्पाद जम्बूद्वीप में होता है और कितनेक जीवों का वहां उत्पाद नहीं होता है यहां पर आलापक जम्बूद्वीप सूत्र के जैसा ही जानना चाहिये ભદંત ! એવું શા કારણથી થાય છે કે કેટલાક જીવ જંબૂદ્વીપમાં જન્મ ગ્રહણ કરે છે. અને કેટલાક જીવે ત્યાં જન્મ ગ્રહણ કરતા નથી? તે આને જવાબ એ જ છે કે તેમના વડે અર્જિત કર્મ જ તેમને તનતુ, પ્રદેશોમાં જન્મગ્રહણ કરાવે છે. તાત્પર્ય આ પ્રમાણે છે કે દરેક જીવ પિત–પિતાના મન, વચન અને કાયના શુભ અને અશુભ કર્મોને બંધ કરે છે. એથી તે મુજબ જ પરતંત્ર થયેલા તે જીની ભિન્ન-ભિન્ન સ્થાનમાં ભિન્ન-ભિન્ન ગતિઓમાં તેમજ ભિન્ન-ભિન્ન પર્યામાં ઉત્પત્તિ થતી રહે છે. એથી કેટલાક જીવે ત્યાં उत्पन्न थाय छे. मन टा४ ला त्या त्पन्न यता नथी. 'एवं लवणसमुहस्स वि जंबु. दीवे दीवे णेयव्यं' मा प्रमाणे पाणुसमुद्रमा मृत्यु पामेलामा वानी हत्पत्ति જંબુદ્વીપમાં હેય છે અને કેટલાક જીની ઉત્પત્તિ હોતી નથી. અહીં અલાપક જંબુ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy