SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पण्ठोवक्षस्कारः सू. १ जम्बूद्वीपचरमप्रदेशस्वरूपनिरूपणम् लवणसमुद्रसीमावर्तित्वात् न खलु ते लवणसमुद्रसीमानमतिक्रम्य जम्बूद्वीपसीमानं स्पृशन्ति किन्तु लवणसमुद्रसीमागता एव जम्बूद्वीपस्पृष्टा स्तेन तटस्थतया संस्पर्शन श्वनात् तर्जन्या संस्पृष्टा ज्येष्ठागुलिरिव स्त्र व्यपदेशं लभते इति ॥ अनन्तरपूर्वछत्रे जम्बूद्वीपलवणसमुद्रयोः परस्परं व्यवहारामावः कथितः सम्प्रति-जम्बूद्वीपलवणसमुद्रयोरेव जीवानां परस्परमुत्पत्य आधारतां द्रष्टुमाह-'जंबुद्दीवेणं भंते ! जीवा' इत्यादि, जंबुद्दीवेणं भंते ! जीवा' जम्बूद्वीपे खल्लु भदन्त ! जीवाः उदाइत्ता उदाइत्ता' उद्राय उद्दाय मृत्वा मृत्वा 'लणसमुद्दे पञ्चायति' लवणसमुद्रे प्रत्यायान्ति'-समागच्छन्ति हे भदन्त ! जम्बूद्वीपे वर्तमाना जीवाः स्वकर्मवशात् अत्रैव मृत्वा लवणसमुद्रे सगुत्पद्यन्ते किमिति प्रश्नः, भगवानाह-हे गौतम ! 'अत्यगइया पञ्चायति' अस्त्येकके जीवाः ये जम्बूद्वीपे मृत्वा लवणसमुद्रे प्रत्यायान्तिसमागच्छन्ति समुत्पद्यने इति यावत् 'त्थेगइया न पञ्चायति' अस्त्येकके न प्रत्यायान्ति, सन्ति तादृशा अपि जीवा ये जम्बूद्वीपे मृत्वा उत्पत्यर्थ लवणसमुद्रे नागच्छति, कथमेवं भवति स्पृष्ट करते हैं ऐसा नहीं हैं कि वे उसकी सीमा को छोडकर उसे स्पृष्ट करते हो इस तरह यहां तक सूत्रकारने जम्बूद्वीप और लवणसमुद्र के चरमप्रदेशों में परस्पर में एक दूसरे के प्रदेश व्यपदेश होने का अभाव प्रकट किया है। ___ अब गौतमस्वामी प्रचले ऐसा पूछते हैं-'जंबुद्दीवे णं भंते जीवा उदाइत्ता २' हे भदन्त ! जंबूद्वीप में रहे हुए जीव अपनी २ आयु के अन्त में मर करके 'लवणसमुद्दे पच्चायति' लवणशत्रुद्र में उत्पन्न होते हैं क्या ? उत्तर में प्रभुश्री कहते हैं-'गोयमा, अत्थेगहया पच्चायति अत्थेगड्या नो पच्चायति' हे गौतम ! किन नेक जीव ऐसे हैं जो जम्बुद्वीप में भरकर लवग समुद्र में जन्मलेते हैं और जितने क जीव ऐसे भी हैं जो जम्बूमीप में भरकर लवण समुद्र में जन्म नही लेते हैं- हे भदन्त ! ऐसा किस कारण से होता है कि कितनेक जीव જ મૃથ્વી પરના કહેવાશે? હે ગૌતમ તે પ્રદેશે લવણમુદ્રના જ કહેવાશે, જંબૂદ્વીપના નહિ. કેમકે તેઓ તેમની સીમામાંથી આવેલા છે. અને તેઓ ત્યાં જ તેને સ્પર્શે છે. એવું નથી કે તેઓ તેની સીમાને ત્યજીને તેને સ્પર્શતા હોય. આ પ્રમાણે અહીં સુધી સૂત્રકારે જબૂઢીપ અને લવણસમુદ્રના ચરમપ્રદેશોમાં પરસ્પરમાં એકબીજાના પ્રદેશોના વ્યપદેશ હેવાના અભાવને પ્રકટ કરેલ છે. ३ गौतमस्वामी प्रभुने माताप्रश्न ४२ जे-'जबुदीवे णं भंते ! जीवा उदाइता २२ હે ભદન્ત ! જંબુદ્વીપમાં આવેલા જી પિપિતાના આયુષ્યના અંતમાં મરણ પામીને 'लवणसपुद्दे पच्चायनि' शु स मुद्रमा मन थाय छे १ मे पाममा प्रभु ४ छ'गोयमा ! अत्थेगइया पच्चायति अत्थेगइया नो पच्चायनि' गौतम । टस व मेवा છે કે જેને જંબુદ્વીપમાં મરીને લવણસમુદ્રમાં જન્મ લે છે. અને કેટલાક છે એવા પડ્યું છે કે જેઓ જંબુદ્વીપમાં મૃત્યુ પામીને લવણસમુદ્રમાં જન્મ ગ્રહણ કરતા નથી. હે ज १५
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy