________________
जम्बूद्वीपप्रनप्तिसूत्रे ल्येन-स्थौल्येन गङ्गा-जिद्विशातः अस्या द्विगुणत्वात् , 'मगरमुह विउद्वसंठाणसंठिया सव्यवइरामई' मारमुखविवृतसंस्थान-संस्थिता-मकर मुखमिव विवृतं-विदीर्णं यत्स्थानम्-आकारविशेपस्तेन-संस्थिता, सर्ववज्रमयी 'अच्छा रोहियंसा महाणई जहिं पक्डइ' अच्छा-स्वच्छा रोहितांसा महानदी यत्र प्रपतति, अथ कुण्डस्वरूपमाह-'एत्थणं महं एगे-रोहियंसा पवायकुंडे णाम कुंडे पण्णत्ते' अत्र खल स्थाने महदेकं रोहितांसा प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् , 'सबीसं जोयणसयं आयामविक्खंभेण' तत् कुण्डं विंशम्-विंशत्यधिकं योजनशतम् आयाम विष्कम्भाभ्यां दैर्ध्यविस्ताराभ्याम् गङ्गाप्रपातकुण्डतोऽस्य द्विगुणत्वात् 'तिण्णि असीए जोयणसए किंचि विसेसूणे परिक्खेवेणं' त्रीणि योजनशतानि अशीतानि अशीत्यधिकानि किञ्चिद्विशेपोनानि परिक्षेपेण-परिधिना-परिवेष्टनेन 'दसजोयणाई उव्वे हेणं' दशयोजनानि उद्वेधेन-गंभीरेण 'अच्छकुंड-घण्णश्री जाव तोरणा' अच्छम् । कुण्डवर्णक:-कुण्डस्य वर्णनं यावत्तोरणानि तोरणपर्यन्तं वक्तव्यम् । अथात्र द्वीपमाह-'तस्स णं रोडियंसा पवायकुंडस्स बहुमज्झ. देसभाए एत्थ णं महं एगे रोहियंसा णाम दीवे पण्णत्ते' तस्य खलु रोहितांसा प्रपातकुण्डस्य वहुमध्यदेशभागे, अत्र खलु-स्थाने महान् एको रोहितांसो नाम द्वीप प्रज्ञत:-कथितः, 'सोलसजोयणाई आयामविक्खंभेणं' स च द्वीपः पोडशयोजनानि आयामविष्कम्भाभ्यांदैयविस्ताराभ्याम् , 'साइरेगाई पण्णासं जोयणाई परिक्खेवेणं' सातिरेकाणि पश्चाशत योजनानि परिक्षेपेण-परिधिना, दो कोसे ऊसिए जलंताओ' द्वौ क्रोशौ उच्छ्रितो जलान्तात्-जलपर्यन्तात् क्रोशद्वयमूर्ध्व गतः स द्वीपः 'सव्वरयणामए अच्छे सण्हे० सेसं तं चेव जाव भवणं अट्टो य भाणियचो त्ति' सर्वरत्नमयः अच्छः श्लक्ष्णः- शेषं तदेव यावद् भवनम् अर्थश्च भणितव्य इति, सम्प्रति अस्या नद्याः येन तोरणेन निर्गमो यस्य च क्षेत्रस्य स्पर्शना यावांच नदी परिवारो यत्र च संक्रमस्तथाऽऽह-'तस्सणं' इत्यादि । 'तस्स णं रोहियंसाप्पवायकुडस्स उत्तरिल्लेणं तोरणेणं तस्य खलु रोहितांशाप्रपातकुण्डस्य औत्तराहेणउत्तरदिग्भवेन तोरणेन-वहिारेण, 'रोहियंसा महाणईपवढा समाणी' रोहितांसा महानदी प्रव्यूढा-निर्गता सती 'हेमवयं वासं एज्जमाणी २' हैमवतं वर्षम् इर्यती२ गच्छन्ती २ 'चउदसहिं सलिलासहस्सेहि आपूरेमाणी २' चतुर्दशभिः सलिलासहौः-नदीसहस्रैरापूर्यमाणार सदावइवट्टवेयडूपव्ययं अद्ध जोयणेणं असंपत्ता समाणी' शब्दापाति नामानं वृत्तवैताढयपर्वतम् अर्द्ध योजनेनासम्प्राप्ता सती 'पच्चस्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २' पश्चिमाभिमुखी आवृत्ता-परावृत्ता सती हैमवतं वर्ष द्विधा विभनमाना २ 'अठ्ठावीसाए सलिलासहस्से हिं समग्गा' अष्टाविंशत्या सलिकासहौः नदीसहनै समग्रापरिपूर्णा सती 'अहे जगई दालइत्ता पच्चत्थिमेणं लपणसमुई समप्पेइ' जगतीम् अधो दारयिस्वा भिन्वा पश्चिमे लवणसमुद्रं समर्पयति-प्रविशतीत्यर्थः, अस्या एव मूलविस्ताराधाह-'रोहि
यंमा णं परहे अद्धतेरस जोयणाई विक्खंभेणं कोसं उव्वेहेणं' रोहितांसा नाम्नी नदी खलु .., अवहे-प्रवदति यस्मादिति प्राहस्तस्मिन्-मूले अर्द्ध त्रयोदश योजनानि-सार्दद्वादशयोजनानि