________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ६ रोहितांसामहानदीप्रपातादि निरूपणम् ६१ द्वे पट्सप्तने योजनशते पट्चैकोनविंशतिभागान् योजनस्य उत्तराभिमुखी पर्वतेन गत्वा महाघाखप्रवृत्तिकेन मुक्तावलिहारसंस्थितेन सातिरेकयोजनशतिकेन प्रपातेन प्रपतति । रोहितांसो, नाम महानदी यतः प्रपतति अत्र खलु महती एका जिविका प्रज्ञप्ता । सा खलु जिद्धिका योजनमायामेन अर्द्ध त्रयोदशयोजनानि विष्कम्भण क्रोश वालपेन मकरसुखविवृत. संवारसंस्थिता सर्ववन्नमयी अच्छाः रोहितांसा महानदी यत्र प्रपतति अत्र खलु महदेकं
हितांस प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् , तद् विशं योजनशतमायामविरम्भेण, त्रीणि / अशीतानि जनशतानि किनिहिशेपोनानि परिक्षेपेण, दश योजनानि उद्वेवेन अच्छम्०, कुण्डवर्णको भावत् तोरणाः । तस्य खलु रोहितांसा प्रपातकुण्ठस्य बहुमध्यदेशभागे अत्र खलु एको रोहितांसा नाम द्वीपः प्रज्ञप्तः, पोडशयोजनानि आयामविष्कम्भेण सातिरेकाणि पञ्चाशतं योजनानि परिक्षेपेण, द्वौ फ्रोशावुच्छ्निो जलान्तात् , सर्वरत्नमयः अन्छः लक्षण: शेप तदेव यावद भवनम् अर्थश्व भणितव्य हति, तस्य खलु रोहितांशाप्रपातकुण्डस्य भीत्तराहेण तोरणेन रोहितांसा महानदी प्रव्यूढा सती हैमवतं वर्पमियती २ चतुर्दशभिः सलिलास. हमेः आपूर्यमाणा २ शब्दापानिवृत्तताढयपर्वतमयोजनेनासम्प्राप्ता सती पश्चिमाभिमु. ख्यावृत्ता सती हैमवत व द्विधा विमनमाना २ अष्टाशिसा सदिलासरसः समग्रा अधो जगती दारयित्वा पश्चिमे लय गमगुद्रं समर्पयति । रोहितांसः खलु प्रबहे अर्द्धत्रयोदशयोगन.नि विष्कम्भेण क्रोगमुढेधेन, तदनन्तरं च खलु मानया २ परिवर्तमाना १ मुखमूले पञ्चविंश योजन विष्कम्भेण अर्थतनीयानि योजनानि उद्वेघेन उभयोः पार्श्वयोः द्वाभ्यां पदमवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां संपरिक्षिप्ता ॥ सू०६॥
टीका-'तम्स' इत्यादि । 'तस्स णं पउमदहस्स' तस्य खलु पद्मदस्य 'उत्तरिल्लेणं तोरणेणं औत्तराहेण-उत्तरदिनभवेन तोरणेन-बहिरिण 'रोहियंसा महाणई पहा समाणी' रोहितांसा-तन्नाम्नी महानदी प्रव्यूढानिःसता सनी 'दोणि छायत्तरे जोयणसए छच्च एन. णवीसइभाए जोयणम्स' पट् सप्तते-पट् सप्तत्यधिके द्वे योजनशते पदचैकोनविंशतिभागान योजनस्य एतावनी भुवम् 'उत्तराभिमुही पव्वएणं गंता' उत्तराभिमुखी हेमवत क्षेशाभिमखी सा नदी पर्वतेन गत्या 'महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोयणसइ. एणं पवाएणं पवडइ' महाघटमुखभ्यः प्रवृत्तिः निस्सरणं यस्य-प्रपातस्य तेन-महाघटमख प्रवृत्तिकैन तथा-मुक्तावलिहारसंस्थितेन, तथा-सातिरेकं-किञ्चिदधिकं योजनशतं यत्र तेन सातिरेकयोजनशातिकेन-किञ्चिदधिकशतयोजनविशिष्टेन उक्तत्रयाविशेषणविशिष्टप्रपातेन प्रपतति । 'रोहियसा णाम महाणई जभी पवडई' रोहितांसा नाम्नी महानदी यत:-यस्मात स्थानात् प्रपतति, 'एत्य णं महं एगा जिभिया पण्णत्ता' अत्र खलु प्रपतनस्थाने महती अतिदीर्धा एका जिदिका-तदाकारं विशेपवस्तु, प्रज्ञप्ता-कथिता, 'सा पंजिभिया जोयणं आयामेणं अद्ध तेरस जोयणाई विक्खंभेणं, कोसं बाहल्लेणं' सा खलु जिहिका योजनमेकम् आयामेन-दैयेण, अर्द्धत्रयोदश योजनानि विष्कम्भेण-विस्तारेण, क्रोश बाह