SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४ रम्यकवर्षनिरूपणम् भदन्त ! ‘एवं बुच्चइ' एवमुच्यते 'रम्मए वासे २' रम्यकं वर्षम् २ १, इति भगवानाह'गोयमा' गौतम ! 'रस्मगवासे' रम्यकप रम्यते-क्रीडयते बहुविधकल्पवृक्षः काञ्चनमणिमयैस्तत्तत्प्रदेशैरतिरामणीयकेन रतिविषयीक्रियत इति रम्यं तदेव रम्यकं तच्च वर्ष चेति रम्यक वर्षम् 'ण' खलु रस्मे रम्मए रमणिज्जे' रम्यं रम्यकं रमणीयम् एतानि त्रीण्यपि समानार्थकानि पदानि रामणीयकातिशयद्योतनार्थमुपानानि 'रम्मए य इत्थ देवे जाव परिवसई' रम्यकश्चात्र देवो यावत् परित्रसति अत्र यावत्पदेन महर्द्धिकादि पल्योपमस्थितिकान्तपदानां सङ्ग्रहोऽष्टम सूत्राद्धोध्याः, तदर्थोऽपि तत एवावगन्तव्यः, एतादृशो देवः परिवसति तेन तद्रम्यक तद्योगाद रम्यक मित्येवमुच्यते । अथ रुक्मिनामकं पञ्चमं वर्षधरपर्वतं वर्णयितुयुपक्रमते'कहि णं भंते !' इत्यादि-क्य खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'रुप्पी णाम वासहरपव्वए' रुक्मी नाम वर्षधरपर्वतः 'पण्णत्ते' प्रज्ञप्तः, इति प्रश्नस्य भगवानुत्तरमाह'गोयमा !' गौतम ! 'रस्मगवासस्प्त' रम्यकवर्षस्य 'उत्तरेणं' उत्तरेण उत्तरदिशि ‘हेरण्णवयइसकी उत्तर दिशा में है। 'ले केणष्टेणं भंते ! एवं वुच्चइ रम्भए वासे २' हे भदन्त ! इस क्षेत्र का नाम 'रम्यक' ऐसा किस कारण से आपने कहा है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! रम्मगवासेणं रम्मे रम्मए रमणिज्जे, रम्मए अ एस्थ देवे जाब परिक्सइ से तेणटेणं०' हे गौतम ! यहां पर नाना प्रकार के कल्पवृक्ष है और स्वर्णमणि खचित अनेक प्रकार के प्रदेश है इससे यह क्षेत्र रमणीय हो रहा है अतः इसी कारण इस क्षेत्र का नाम रम्यक् ऐसा कहा गया है रम्य रम्यक रमणीयक ये एक ही अर्थ के वाचक शब्द है। दूसरी बात यह भी है कि इस रम्यक क्षेत्र में रम्धक नामका देव रहता है अतः इस महर्दिक देव आदि के संबन्ध से भी इसका नाम रम्यक ऐसा कहा गया है 'कहिणं भंते ! जंबुद्दीवे दीवे रुप्पी णानं वासहरपन्चए पपणत्ते' अब गौतमने प्रभु से ऐसा पूछा है कि हे भदन्त इस जम्बूद्वीप नामके द्वीप में रुक्मी नामका वर्षधर पर्वत शिम मावली छ. 'से केणद्वेणं भंते ! एवं वुच्चइ रम्मए वासे २' ! क्षेत्रनु नाम '२भ्य४ मे ॥ ४ारथी मा५श्रीये युं छे ? नाममा प्रभु छे-'गोयमा । रम्भगवासेणं रम्मे रम्मए रमणिज्जे रिम्मए अ एत्थ देवे जाव परिवसई से तेणडे. ગૌતમ! અહીં અનેક પ્રકારના કલ્પવૃક્ષે છે અને સ્વર્ણમણિ ખચિત અનેક પ્રકારના પ્રદેશે છે. આથી આ ક્ષેત્ર રમણીય થઈ ગયું છે. એટલા માટે જ આ ક્ષેત્રનું નામ રમ્યફ એવું પ્રસિદ્ધ થઈ ગયુ છે. રમ્ય, રમ્યક, રમણીય એ બધાં સમાનાર્થી શબ્દો છે. બીજી વાત આ છે કે આ રમ્યક ક્ષેત્રમાં રમ્યક નામે દેવ રહે છે. એથી આ મહદ્ધિક દેવ વગેરેના समाश्री ५५५ मा क्षेत्र नाम २भ्य४ मे ४वामी माध्यु छ. 'कहिणं भंते जंबुद्दीवे दीवे रुप्पी णामं वाटहरपव्वए पण्णत्ते' हवे गौतमे प्रभुने तन प्रश्न या छ र ભદંત ! આ જમ્બુદ્વીપ નામક દ્વીપમાં રુદ્ધમાં નામે વષધર પર્વત ક્યા સ્થળે આવે છે ?
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy