SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ५२४ जिम्बूद्वीपप्रज्ञप्तिसूत्र । यावत्पदेन-"पद्मानि कुमुदानि, नलिनानि, मुभगानि, सौगन्धिकानि, पुण्डरीकाणि, महापुण्डरीकाणि, सहस्रपत्राणि शतसहस्रपत्राणि' इत्येषां पदानां सङ्ग्रहो वोध्यः, एपामथों विंशतितम सूत्रव्याख्यातोऽनसेया, वानिकीदृशानि? इत्याह-'गंधावईवण्णाई' गन्धापातिवर्णानि गन्धापातिनाम तृतीयवृत्तवैताढयपर्वतवर्णसदृशवर्णकानि 'गंधावइप्पभाई' गन्धापातिप्रभाणि गन्यापातिवृत्तवैताढयाकाराणि सर्वत्र समत्वात्, तेन तद्वर्णत्वात् तदाकारत्वाच्च गन्त्रापातीत्येवमुच्यते, अस्याधिपमाह-'पउमे य इत्थ देवे' पद्मः-पवनामकः च अन अस्मिन् रम्यकवर्षे देवः अधिपः परिवसति स च कीदृशः? इत्याह-'महिद्धीए जाव पलिओवाईए' महद्धिको यावत् पल्योपमस्थितिक:-'महद्धिक' इत्यारभ्य 'पल्योपमस्थितिक' इति पर्यन्तानां यावत्पदस ग्राह्यानां पदानां सङ्ग्रहोऽर्थश्चाष्टमसूत्राद्वोध्यौ, एतादृशो देवः परिवसति तेन तद्योगात्तत् स्वामिकत्वाच्च गन्धापातीत्येवमुच्यते अस्य 'रायहाणी' राजधानी राजवसतिः 'उत्तरेणं' उत्तरेण-उत्तरदिशि वोध्येति । ___ अथ रम्पकवर्षनामकारणं वर्णयितुमाह-'से केणडेणं भंते !' अथ केन अर्थेन कारणेन पाती वृत्तवैताढय की अपेक्षा जो विशेषता है उसे 'अट्ठो बहवे उप्पलाई वग्णाई गंधावईपाई पउसे अ इत्थ देवे महिदिए जाव पलिओवसहिईए परिवसई' इस सूत्र द्वारा अन्नकारने प्रकट किया है इसमें यह समझाया गया है कि यहां पर जो उत्पल आदि ले लेकर शतसहस्त्र पत्र तक कमल हैं वे सब गन्धापाति नामका जो तृतीयवृत्त बैनाढय पर्वत है उसके जैसे वर्णनवाले हैं और उसके जैसी प्रभावाले हैं तथा उसका जैसा आकार है उस आकार के हैं। अतः इसका नाम गन्धापाति वृत्तवैताब्य पर्वत कहा गया है । दूसरी बात यह है कि यहां पर पद्म नामका महाद्धिक देव रहता है इसकी स्थिति एक पल्योपम की है उत्पल से लेकर शत सहस्त्रपत्र तक के कमलों को जानने के लिये २० वें सूत्र की व्याख्या को तथा अति पद से लेकर पल्योपम स्थिति के बीच के पदों को देखने के लिये अष्ठम सूत्र को देखना चाहिये 'रायहाणी उत्तरेणंति' इस पद्म देवकी राजधानी पाती वृत्त बतायनी असाध्य रे विशेषता छ, तर 'अट्ठो वहवे उग्पलाई बण्णाई गंधावईपभाई पउमे अ इत्य देवे महि ढिए जात्र पलिओवमदिईए परिवसई' मा सूत्र 4 सूत्रधारे પ્રકટ કરી છે. એમાં આ વાત સ્પષ્ટ કરવામાં આવી છે કે અહીં જે ઉત્પલ વગેરેથી શત -સહસ્ત્ર પત્ર સુધીના કમળ છે તે બધાં ગન્યાપતિ નામે જે તૃતીય વૈતાઢય પર્વત છે, તેના જેવા વર્ણવાળાં છે. અને તેના જેવી પ્રભાવાળા છે તથા તેના જેવા આકારવાળા છે. એથી આનું નામ ગન્ધાપતિ વૃત વૈતાઢય પર્વત એવું કહેવામાં આવેલું છે. બીજી વાત આમ છે કે અહીં પધનામે એક મહદ્ધિક દેવ રહે છે. એની સ્થિતિ એક પોપમ જેટલી છે. ઉત્પલથી માંડીને શત સહસ્ત્રપત્ર સુધીના કમળ. વિશે જાણવા માટે ૨૦ માં સૂત્રની વ્યાખ્યાને તથા મહદ્ધિક પદથી માંડીને પલેપમ સ્થિરિના વચ્ચે આવેલા પાને જેવા भाट गटम सूत्रने न ये. 'रायहाणी उत्तरेणंति' मा पानी पानी उत्तर
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy