SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५१८ जम्बूद्वीपप्रतिसूर मलवणससुदस्स पञ्चत्थिमेणं पञ्चस्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे रुप्पी णामं वासहरपळवए पण्णत्ते पाईणपडीणायए उदीणदाहिणविस्थिपणे, एवं जा चेव महाहिमवंत वत्तव्वया सा चेव रुप्पिस्स वि, णवरं दाहिणेणं जीवा उत्तरेणं घणु अवसेसं तं चेव महा पुंडरीए दहे णरकंता णई दक्खिणेणं णेयव्वा जहा रोहिया पुरथिमेणं गच्छइ, रुप्पकूला उत्तरेणं णेयवा जहा हरिकता पञ्चस्थिमेणं गच्छइ, अवसेसं तं वत्ति। रूपिमि गंभंत। वासहरपत्रए कइकडा पण्णता?, गोयमा ! अकूडा पण्णत्ता, तं जहा-सिद्धे १ रुप्पी २ रम्मग ३ णरकंता ४ बुद्धि ५ रुप्पकूला य ६ । हेरण्णवय ७ मणिकंचण ८ अट्ट य रुपिमि कूडाइं ॥॥ सव्वे वि पंचसइया रायहाणीओ उत्तरेणं । से केणटेणं भंते ! एवं वुच्चइ रुप्पी वासहरपञ्चए २ ?, गोयमा ! रुप्पी णं वासहरपव्वए रुप्पी रुप्पपट्टे रुप्पोमासे सव्वरुप्पामए रुप्पी य इत्थ देवे पलिभोवमट्टिईए परिवसइ, से एएणट्रेणं गोयमा ! एवं वुच्चइत्ति । कहि णं भंते ! जंबुद्दोवे दीवे हेरपणवए णामं वासे पण्णते ?, गोयमा ! रूप्पिस्स उत्तरेणं सिहरिस्त दक्खिणेणं पुरथिमलवणसमुदस्स पचत्थिमेणं पञ्चत्थिमलवणसमुहस्त पुरस्थिमेणं एत्थ णं जंबुद्दीवे दीवे हिरणवए वासे पण्णत्ते, एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भाणियव्वं, णवरं जीवा दाहिणेणं उत्तरेणं धणुं अवसिट्रं तं वत्ति । कहिणं भंते ! हेरण्णवए वासे मालवंत परियाए णामं वट्टवेयद्ध पव्वए पण्णते?, गोयमा ! सुवण्णकूलाए पञ्चस्थिमेणं रुप्पकूलाए पुरथिमेणं एत्थ णं हेरपणक्यस्त वासस्स बहुमज्झदेसभाए मालवंतपरियाए णामं वट्टवेयद्धे पण्णत्ते जह चेव सदावई तह चेव मालवंतपरियाए वि, अहो उप्पलाई पउमाइं मालवंतप्पभाई मालवंतवण्णाई मालवंतवण्णाभाई पभासे य इत्थ देवे महिद्धीए जाव पलिओवमट्रिईए परिवसइ, से एएणटेणं०, रायहाणी उत्तरेणंति । से केणटेणं भंते! एवं वुच्चइ-हेरपणवए वासे २१,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy