SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षरकारः सू. ४४ रम्यकवर्षनिरूपणम् भुविंच भवइय भविस्सइय धुवे णियए सासए अक्खए अब्बए अवहिए णिच्चे” इति अस्य व्याख्या चतुर्थसूत्रटीकातो बोध्या, चतुर्थसूत्रे पावरवेदिका प्रसङ्गात्स्त्रीत्वेन व्याख्यातम् अत्र पुंस्त्वेन व्याख्येयमिति स्वयमूहनीयम् । अन्यत् सर्व समानमेव बोध्यम् ॥सू० ४३॥ अथ पञ्चमं रम्यकाभिधं वर्ष वर्णयितुमुपक्रमते-"कहि णं भंते !" इत्यादि। - मूलम्-कहि गं भंते ! जंबुद्दीवे दीवे रम्मए णाम. वासे पणते ?, गोयमा ! णीलवंतस्त उत्तरेणं रुप्पिस्स दक्खिणेणं पुरस्थिमलवणसमु. हस्स पञ्चत्थिमेणं पञ्चस्थिमलरणसमुदस्स पुरस्थिमेणं एवं जह चेत्र हरिवासं तह चेव रम्मयं वासं भाणियव्वं, णवरं दक्खिणेणं जीवा उत्तरेणं ध' अवसेसं तं चेव । कहि णं भंते ! रम्भए वासे गंधावई णामं वट्टवेयद्धपाए पण्णत्ते ?, गोयमा ! णरकताए पञ्चस्थिमेणं णारीकताए पुरस्थिमेणं रम्मगवासस्त बहुमज्झदेसभाए एत्थणं गंधाई णामं पट्टवेयद्धे पवए पण्णत्ते, जं चेत्र वियडावइस्स तं चेव गंधावइस्स वि वत्तव्वं; अट्ठो बहवे उप्पलाई जाव गंधावई णामं गंधावइपनाई पउ य इत्थ देवे महिद्धीए जाव पलिओवमट्टिईए, रायहाणी उत्तरेणंति । से केणटुणं भंते ! एवं बुच्चइ रम्मए वासे २ ?, गोयमा ! रस्मगवासे णं रम्मे रम्मए रमणिज्जे रम्मए य इत्थ देवे जाव परिक्सइ, से तेणणं। कहि णं भंते ! जंबुद्दीवे दीवे रुप्पी णामं वालहरपबए पण्णते ? गोयमा ! रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्षिणेणं पुरस्थि. स्सइ, भुवि च भवइ य भविस्सइ य धुवे णियए सालए अक्खए अब्बए अवहिए णिच्चे" इस सूत्र की व्याख्या चतुर्थ सूत्र की टीका से जाननी चाहिये ये पद वहां पद्मवर वेदिका के विशेषगभूत होने से स्त्रीलिङ्ग में प्रयुक्त हुए हैं और यहां पर पुलिङ्गरूप नीलवन्त के विशेषणभूत होने से पुल्लिङ्ग में प्रयुक्त किये गये हैं। अवशिष्ट और सब कथन समान ही है ॥४३॥ इय धुवे णियए सासए अक्खर अबए अवद्विए णिच्चे' मा सूचनी व्याच्या तुथ सूत्रनी થીકામાંથી વાંચી લેવી જોઈએ. એ પદે ત્યાં પાવર વેદિકાના વિશેષણના રૂપમાં પ્રયુક્ત થયા છે તેથી ત્યાં એમને પ્રયોગ સ્ત્રી લિંગમાં કરવામાં આવેલ છે. અહીં એ પદ નીલ. વન્તના વિશેષણ ભૂત હોવાથી પુલિંગમાં પ્રયુક્ત થયેલા છે. શેષ બધું કથન સમાન, छ. ॥ सूत्र-४३ ॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy