SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ अंकालाशि टीका-चतुर्थवक्षस्कारः सू. ४३ नीलवन्नामकवर्षधरपर्वतनिरूपणम् ५०७ अहे विजयस्स दारस्स जगई दालयित्ता पुरथिमेणं लवणसमुदं समप्पेइ, अवसिद्रं तं चेति । एवं गारिकता वि उत्तराभिमुही णेयव्वा णवरमिनं णाणतं गंधावइन्वेषापवयं जोयणेणं असंपत्ता पञ्चत्थाभिमुही आजता समागी अवलिटुंतं चेव पवहे य मुहे य जहा हरिकता सलिला इति । णीलते णं भंते ! वासहर वए कइ कूडा पण्णता?; गोयमा ! णव कूडा पण्णता, तं जहा-सिद्धाययणकूडे०, सिद्धे णीले२ पुश्वविदेहे३ सीया य४ कित्ति५ णारी य६ । अवरविदेहे७ रमागकूडे ८ उपदसणे चेव ९ ॥१॥ सव्वे एए कूडा पंचलइया रायहाणीउ उत्तरेणं । से केणटेणं भंते ! एवं बुञ्चइ-जीलवंते वासहरपत्रए १२ गोयमा । णीले णीलोभासे गीलवंते य हत्थदेवे महिद्धीए जाव परिवसइ सव्ववेरुलियामए णीलवते जाव णिच्चेति । सू० ४३॥ ' छाया-व खलु भदन्त ! जम्बूद्वीपे द्वीपे नीलवान नाम वर्षधरपर्वतःप्रज्ञप्तः१, गौतम! महाविदेहस्य वर्षस्य उत्तरेण रम्पकवर्षस्य दक्षिणेन पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिम लवणसमुद्रस्य पौरस्त्येन अत्र खल्ल जम्बूद्वीपे द्वीपे नीलवान् नाम वर्षधरपर्वतः प्रज्ञप्तः प्राचीनप्रतीचीनायतः उदीचीनदक्षिणविस्तीर्णः निषधवक्तव्यता नीलवतो भणितव्या, नवर जीवा दक्षिणेन धनुरुत्तरेण अत्र खलु केसरिहूदः, दक्षिणेन शीता महानदी प्रव्यूढा सती उत्तरकुरून् इयतीर यमकपर्वतौ नीलवदुत्तरकुरु चन्द्ररावतमाल्यवर्धदान् द्विधा विभजमानार चतुरशीत्या सलिलासहनापूर्यमाणा २ भद्रशालवनमिरर्यती २ मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता पौरस्त्याभिमुखी आवृत्ता सती अधो माल्यवद्वक्षस्कारपर्वतं दारयिखा मन्दरस्य पर्वतस्य पौरस्त्येन पूर्व विदेहवर्ष द्विधा विभजमाना २ एकैकस्माच्चक्रवर्तिविजयादष्टाविंशत्या २ सलिलालहरापूर्यमाणा २ पञ्चभिः सलिलासहस्रात्रिंशता च सलिलासहस्त्रैः समग्रा अधो विजयस्य द्वारस्य जगनी दारयित्वा पौरस्त्येन लवणसमुद्रं समाप्नोति, अवशिष्टं तदेवेति । एवं नारीकान्ताऽपि उत्तराभिमुखी नेतव्या, नवरमिदं नानात्वं गन्धापातिवृत्तर्वैताढयपर्वतं योजनेनासम्प्राप्ता पश्चिमाभिमुखी आवृत्ता सती अवशिष्टं तदेव प्रबहे च मुखे च यथा हरिकान्ता सलिला इति । नीलवदि खलु भदन्त ! पर्वते कतिकूटानि प्रज्ञप्तानि ?, गौतम ! नव कुटानि प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूटम्०, सिद्धं १ नीलं २ पूर्वविदेहं ३ शीताच ४ कीर्ति ५ नारी च ६ । अपरविदेहं ७ रम्यककूटम् ८ उपदर्शनं चैव ९ ॥१॥ सर्वाण्येतानि कूटानि पञ्चशतिकानि राजधान्य उत्तरेण । अथ केनार्थेन भदन्त ! एवमुच्यते-नीलवान् वर्धधरपर्वतः २ ?, गौतम ! नीलो नीलावभासो नीलवांश्चात्र देवो महद्धिको यावत् परिवसति सर्ववैडूर्यमयः नीलवान यावद् नित्य इति ॥ सू० ४३॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy