SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५०६ जम्बूद्वीपप्राप्तिसूत्र पूर्व महाविदेहा वर्णिता इदानी महाविदेहक्षेत्रतः परतः स्थितं नीलवन्नामवर्षधरपर्वतं वर्णयितुमुपक्रमते-'कहिणं भंते !' इत्यादि । मूलमू-कहि णं भंते ! जंबुद्दीचे दीने णीलवंते णामं वासहरपव्वए पण्णते ?, गोयमा ! महाविदेहस्स वासस्न उत्तरेणं स्मनगवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरस्थिमेणं एत्थ जंबुद्दीवे दीवे णीलवंते णानं वालहरपध्वए पण्णत्ते पाईणपडीणायए उदीणदाहिणदिस्थिपणे णिसहवत्तटक्या णीलवंतस्स भाणियदा, णव जीवा दाहिणेणं धणु उत्तरेणं एत्थ णं केसरिदहो, दाहिणणं सीया लहाणई पवूढा समाणी उत्तरकुरुं एज्जेमाणी २ जमगठवए णीलवंत उत्तरकुरुचंदेरावयमालवंतदहे य दुहा विभयमाणी२ चउरालीए सलिलासहस्सेहिं आपूरेमाणी२ मसालवणं एज्जे. माणी२ संदरं पवयं दोहिं जोयोहिं असंस्ता पुरथिमाभिमुही आवत्ता लमाणी अहे मालवंतवक्खारपठनयं दालइत्ता, संदरस्स पव्वयस्ल पुरथिमेणं पुव्वविदेहवासं दुहा विभयनाणी २ एगमे गाओ चकवाट्रिविजयाओ अलावीलाएर सलिलालहस्टोहि आपूरेमाणी २ पंचहिं सलिलासहस्सेहिं मन्तीसाए य सलिलासहस्सेहिं समग्गा टेणं गोयमा ! एवं चुच्चइ मंदरे पच्चए २ अदुत्तरं तंवन्ति' हे गौतम! मन्दर पर्वत पर मन्दर नामका देव रहता है यह महर्डिक आदि विशेषणों वाला है तथा एक पल्योपम की इसकी स्थिति है अतः इसका नाम मन्दर पर्वत ऐसा कहा है अथवा इसका ऐला यह नाम अनादि निधन है भूतकाल में यह ऐसा ही था वर्तमान में भी यह ऐसा ही है और आगे भी यह ऐशा ही रहेगा विशेष रूपसे जानने के लिये चतुर्थ सत्रोक्त पद्मवर वेदिका के वर्णन को देखें वहां जितने विशेषण कहे गये है उन्हें यहां पुलिङ्ग में परिवर्तित कर लगा लेना चाहिए॥४२॥ पव्वए २ अदुत्तरं तं चेवत्ति' गौतम । भन्४२ ५'त ५२ भन्४२ नाम हे २२ छे. તે મહદ્ધિક વગેરે વિશેષણે વાળો છે. તથા એક પલેપમ જેટલી એની સ્થિતિ છે. એથી આનું નામ મન્દર પર્વત એવું કહેવામાં આવ્યું છે. અથવા આનું આવું નામ અનાદિ નિષ્પન્ન છે. ભૂતકાળમાં આ નામ એવું જ હતું, વર્તમાનમાં પણ આ નામ જેવું જ છે અને ભવિષ્યમાં પણ આ નામ એવું જ રહેશે. વિશેષ રૂપમાં જાણવા માટે ચતુર્થ સૂક્ત પાવર વેદિકાના વર્ણનને વાંચી લેવું જોઈએ. ત્યાં જેટલા વિશેષણો કહેવામાં આવેલા છે, तेभने ही अभिमा परिवर्तित की बगाव ये. ॥ ४२ ॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy