SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ प्रकाकाशि टीका- चतुर्थवक्षस्कारः सु. ३९ पण्डकवनवर्णनम् धूवकडच्छुभा' अनेकस्तम्भशतसन्निविष्टमित्यारभ्य धूपकच्छुकानामष्टोत्तरशतमित्यन्तो वर्णकोsa बोध्यः, तत्र 'अनेकस्तम्भेत्यादि वर्णकः सिद्धायतनस्यास्ति स पञ्चदशसूत्रे प्रागुक्त इति ततो ग्राह्यः, तदर्थोऽपि तत एव बोध्यः तस्य खलु सिद्धायतनस्य वहुमध्यभागे महत्येका मणिपीठिका प्रज्ञप्ता तद्वर्णक राजप्रश्नीयसूत्रस्य एकोनाशीतितमसूत्रतो वोध्यः तत्र मणिपीठायां महानेको देवच्छन्दकः प्रज्ञप्तः, तत्र जिनप्रतियाः सन्ति तासां पुरतोऽष्टोत्तरशतं घानाम् अष्टोत्तरशतं चन्दनकलशानाम् अष्टोत्तरशतं भृङ्गाराणाम् अष्टोत्तरशतमादर्शानास् अष्टोत्तरं स्थालानाम्, पात्रीणां सुप्रतिष्ठानां मनोगुलिकानां वातकराणां चित्रकराणां रत्नकरण्डकाणां कण्ठानां कोष्ठसमुद्गानां हरितालसमुद्गानां हिङ्गुलकसमुद्गानां मनः शिलासमुद्गानाम् अञ्जनसमुद्गानां ध्वजानां तथा धूपकच्छुकानां प्रत्येकमष्टोत्तरशतं संनिक्षिप्तं तिष्ठतीति पर्यन्तो वर्णको राजप्रश्नीयसूत्रस्याष्टसप्ततितमसूत्राद्यशीतितमपर्यन्तसूत्रेभ्यो बोध्यः तदर्थोऽपि तत एव बोध्यः, अथास्मिन पण्डवने भवन पुष्करिणी प्रासादावतंसकान् वर्णयितुमुपक्रमते 'मंदर चूलियाए णं' इत्यादि - मन्दरचूलिकायाः खल 'पुरत्थिमेणं' पूर्वदिशि 'पंडगवणं' पण्डकवनं 'पंचा' पञ्चाशतं 'जोयणाई' योजनानि 'ओगाहित्ता' अवगाह्य - प्रविश्य 'एत्थ' अत्रबहु मध्यदेश भांग में एक विशाल मणिपीठिका है इसका वर्णक पाठ राजप्रश्नी सूत्र के ७९ वें नम्बर के सूत्र से समझलेना चाहिये उस मणिपीठिका के ऊपर एक देवच्छन्दक नामका स्थान है यहां पर जिन 'यक्ष' प्रतिमाएं हैं इनके आगे १०८ घंटाएं उगी हुई हैं, १०८ चन्दनकलश रखे हुए हैं १०८ भृङ्गारक रखे हुए हैं १०८ दर्पण रखे हुए हैं १.०८ बडे बडे थाल रखे हुए हैं १०८ पात्री - छोटे२. पात्र - रखी हुई है इत्यादिरूप से यह सब कथन १०८ धूपकडुच्छुकरखे हुए हैं यहां तक जानना चाहिये इस वर्णन को जानने के लिये राजप्रश्नीय सूत्रका ७८ सूत्र से लेकर ८० नं. तक का सूत्र देखना चाहिये 'मंदर चूलिआएणं पुरत्थिमेणं पंडगवणं पण्णास जोयणाई ओगाहित्ता एत्थ णं भवणे पण्णत्ते एवं जच्चेवसोજોઈએ. આ સિદ્ધાયતનના મહું મધ્ય દેશ ભાગમાં એક વિશાળ મણિપીઠિકા આવેલી છે. આ પીઠિકાનુ` વર્ષોંન ‘રાજપક્ષીયસૂત્ર' ના ૭૯ માં સૂત્રમાં કરવામાં આવેલું છે. એ મણિપઠિકાની ઉપર એક દેવઋંદ નામક સ્થાન આવેલુ છે. અહી જિન (યક્ષ) પ્રતિમાઓ આવેલી છે. એની આંગળ ૧૦૮ ઘટા લટકી રહ્યા છે. ૧૦૮ ચદન કળશા મૂકેલા છે. ૧૦૮ શ્રૃંગારકા મૂકેલા છે. १०८ । भूईसा छे. १०८ भोटा-मोटा थाणा भूसा थे, १०८ यात्रीयो- ( नाना पात्रो) મૂકેલી છે. ઈત્યાદિ રૂપમાં અહીં બધુ કથન ૧૦૮ ધૂપ કટાહા મૂકેલા છે. અહીં સુધી જાણી લેવુ જોઈએ. એ વન વિષે જાણવા માટે રાજપ્રશ્નીય સૂત્રના ૭૮ માં સૂત્રથી भांडीने ८०भा सूत्र सुधी लेड से लेहध्ये. 'मंदरचूलिआएणं पुरत्थिमेणं पंडवणं पण्णा जोयणाई' 'ओगाहित्ता एत्थणं महं एगे भवणे पण्णत्ते एवं जच्चेव सोमणसे पुव्ववण्णिओ' ૪૦૦
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy