SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४७६ जम्बूद्वीपप्रमप्तिसूत्र यावत्पदेन 'एकेन वनपण्डेन च सर्वतः समन्तात्' इति सङ्ग्राह्यम् एषां पदानां व्याख्या प्राग्वत् 'संपरिक्खिता' संपरिक्षिप्ता परिवेष्टितेति, अथास्यां चूलिकायां बहुसमरणीयभूमिभागं तत्र सिद्धायतनं च वर्णयितुमुपक्रमते-'उम्पि बहुसमरमणिज्जे' इत्यादि-उपरि मन्दरचूलिकाया उपरि शिखर इत्यर्थः बहुसमरमणीयो 'भूमिभागे' भूमिभागः 'जाव' यावत् यावत्पदेन-'प्रज्ञप्तः स यथानामकः आलिङ्गपुष्करमिति वा' इत्यारभ्य 'तस्य बहुमध्यदेशभागे' इति पर्यन्तः पाठः साह्यः स च पष्ठसूत्रादवसेयः, तत्र 'सिद्धाययणं' सिद्धायतनं प्रज्ञप्तम् क्वेति जिज्ञासायामाह-'बहुमज्झदेसभाए' बहुमध्यदेशभागे बहुसमरमणीयभूमिभागः वर्तिनि सिद्वायतं प्रज्ञानमित्यन्त्रपा, तच्च कोसं आयामेग' क्रोशम् आयामेन दैर्येण तथा 'अद्धकोसं विखंभेणं' अर्द्धकोशं क्रोशस्याईम्, विष्कम्भेण विस्तारेण तथा 'देसूर्ण कोसं' देशोनं-किञ्चिद्देशन्यून क्रोशस् 'उद्धं उच्चत्तेणं' ऊर्ध्वमुच्चत्वेन तथा 'अणेगखंभसय जाव हुआ है । 'उप्पि बहुसमरमणिज्जे भूमिभागे जाव सिद्धाययणं बहु मज्झ देससाए कोसं आयामेणं अद्धकोसं विखंभेणं देसूर्ण कोसं उद्धं उच्चत्तण अणेगखंभलय जाव धूवकडच्छुगा' मन्दर चूलिका के ऊपर बहुसमरमणीय भूमिभाग कहा गया है यहां यावत्पद से 'प्रज्ञप्तः, स यथानासकः आलिङ्ग पुष्कर मितिवा इस पाठ से लेकर 'तस्य यहु मध्यदेशभागे' यहां तक का पाठ ग्रहीत हुआ है यह पाठ छठे सूत्र से जानलेना चाहिये उस भूमिभाग में एक सिद्धायतन कहा गया है यह सिद्धायतन आयाम में एक कोश का है और विस्तार में आधे कोशका है तथा ऊंचाई में यह कुछ कम एक कोशका है यह अनेक संकडो खंभों के ऊपर टिकाहुआ है अर्थात खडा हुआ है इस सिद्धायतन के वर्णन में 'अनेक स्तम्भशतसंनिविष्ट इस पद से लेकर धूपकडच्छुकानामष्टोत्तरशतम्' यहां तक का पाठ लेना चाहिये-अर्थात् १०८ यहां पर धूपके कटा हे हे करच्छु' इस पाठको जानने के लिये पन्द्रहवां सूत्र देखना चाहिये इस सिद्धायतन के थोरथी भात छ. मी यावत् १४थी "एकेन वनपण्डेन च सर्वतः समन्त त्” भा या गृहीत थय छे. उपिं बहु समरमणिज्जे भूमिभागे जाव सिद्धाययणं बहु मझदेसभाए कोस आयामेणं अद्धकोसं विक्खंभेणं देसूण कोसं उद्वं उच्चत्तेणं अणेग खंभसय जाव धूव; કાદુ મંદર ચૂલિકાની ઉપર બહુ સમરમણીય ભૂમિભાગ આવે છે. અહીં યાવત ५४थी "प्रज्ञप्तः स यथानामकः आलिङ्गपुष्करमिति,वा" मा पाथी भांडी. "तस्य बहु मध्य देशभागे" मी सुधीना ५४ सहीत येतो छ. मा ५४ १५ सूत्रमाथी लामी सेवन તે ભૂમિ ભાગમાં એક સિદ્ધાયતન આવેલું છે. આ સિંહાયતન આયામમાં એકગાઉ જેટલું છે. તથા વિસ્તારમાં અગાઉ જેટલું છે. તથા ઊચાઈમાં આ કંઈક કમ એક ગાઉ જેટલું છે. આ सिद्धायतन सस्त मे S५२ अवस्थित छे. या सिद्धायतनना पनमा अनेक स्तम्भशत. सन्निविष्ठ' पहली भांडी धूपकडच्छुकानामष्टोत्तरशतम्' मही सुधीन 48 समन्व . भने ४१०८ माडी धूपटाडा छे. 'करच्छु' को ५४२ सभा भाट १५भी सूत्रने पाय
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy