________________
जम्बूद्वीपप्रज्ञनिसूत्रे सम्बन्धिatai ' वारस देवसाहस्तीर्ण' द्वादशानां देवसाहस्रीणां ' वारस पउमसाहस्सीओ' द्वादश पद्मसाहस्त्र्यः 'पण्णत्ताओ' प्रज्ञप्ताः, 'पच्चत्थिमेणं' पश्चिमे पश्चिमायां दिशि 'सत्त अणियाहिवईर्ण' सप्तानाम् अनीकाधिपतीनां 'सत्त पडमा पण्णत्ता' सप्त पद्मानि प्रज्ञप्तानि ।
to
अथ तृतीयपदमपरिक्षेपमाह - 'तस्स णं पउमस्स' इत्यादि, 'तस्स णं परमस्स चउद्दिसि' तस्य मुख्यस्य खलु पद्द्मस्य चतुर्दिशि चतसृणां दिशां समाहारश्चतुर्दिक् तस्मिंस्तथा-दिक्चतुष्टये 'सव्वओ समंता' सर्वतः समन्तात् 'इत्थ णं' अत्र खलु 'सिरीए' श्रिया: लक्ष्म्याः 'देवी ए' देव्याः 'सोलसण्हं आयरक्ख देवसाहस्सीणं' पोडशानाम् आत्मरक्षकदेव साहस्रीणाम् आत्मनि रक्षन्तीत्यात्मरक्षाः आत्मरक्षकास्ते च ते देवास्तेषां साहस्रीणां सहस्राणां 'सोलस पउमसाहस्तीओ' पोडश पद्मसाहस्त्र्यः कमलसहस्राणि 'पण्णत्ताओ' प्रज्ञप्ताः, तथा हि- पूर्व पश्चिमदक्षिणोत्तर दिक्षु चत्वारि२ पद्मसहस्राणीत्येषां सङ्कलनया पोडश पद्मसहस्राणि सम्पद्यन्त इति बोध्यम् ।
अथोक्त व्यतिरिक्ता अन्येऽपि त्रयः परिक्षेपाः सन्तीत्याह - तत् खलु त्रिभिरित्यादि, 'से णं' तत् पद्मं खलु 'तीहिं' त्रिभिः उक्त व्यतिरिक्तैः 'पउमपरिक्खेवेहि' पद्मपरिक्षेपैः मेणं बाहिरिया परिसाए बारसहं देवसाहस्तीर्ण वारस पडमसाहस्सीओ पण्णत्ताओ) दक्षिणपश्चिम दिग्भाग में नैर्ऋत्यकोण में बाह्य परिपदा के १२ हजार देवों के १२ हजार पद्म है । (पच्चत्थिमेणं सत्तण्हं अणीयाहिवईणं सत्त पउमा पण्णत्ता) पश्चिमदिशा में सात अनिकाधिपतियों के सात पद्म है ।
तृतीय पद्म परिक्षेप कथन
(तस्स णं पउमस्त चउद्दिसि सव्वओ समंता इत्थ णं सिरीए देवीए सोलसहं आयरक्खदेवसाहस्सीणं सोलस पउमसाहस्सीओ पण्णत्ताओ) उस मूल पद्म की चारों दिशाओं में श्री देवी के सोलह हजार आत्मरक्षक देवों के १६ हजार पद्म हैं । ये आत्मरक्षक देव प्रत्येक दिशा में ४-४ हजार की संख्या में रहते हैं (से णं तीहिं पउम परिक्खेवेहिं सव्चओ समता संपरिक्खित्ते) यह मूल पच्चत्थिमेण बाहिरियाए परिसाए बारसह देवसाहस्सीणं वारस पउम साहस्सी ओ पण्णत्ताओ' દક્ષિણુ પશ્ચિમ દિગ્બાગમાં નૈઋત્ય કેણુમાં ખાદ્ય પરિષદાના ૧૨ હજાર દેવાના ૧૨ હજાર यो 'पच्चत्थिमेण सत्तण्ह अणीयाद्दिवईण सत्त परमा पण्णत्ता' पश्चिम दिशामा सात અનીકાધિપતિએના સાત પદ્મો છે.
તૃતીય પદ્મ પરિક્ષેપ કથન
'तरसणं' परमस्स चउद्दिसिं सव्वओ समता इत्थण सिराए देवी सोलसह आयरक्खदेवसाहस्सी सोलस परमसाहस्सीओ पण्णत्ताओ' ते भूज (मुख) पद्मनी थे।मेर શ્રીદેવીના સેાળ હજાર આત્મરક્ષક દેવેશના ૧૬ હજાર પદ્મો છે. એ આત્મરક્ષક દેવા દરેક हिशामां ४-४ डलर भेटवी संध्यामां रहे छे. 'सेणं' तीहि पउमपरिक्खेवेहिं सव्वओ समंता