________________
-
प्रकाशिका टीका-चतुर्थयक्षस्कारः सू० ३ तत्रस्थितभवनादिवर्णनम् तस्य पद्मस्य खन्नु 'पुरस्थिमणं' पारस्त्ये पूर्वस्यां दिशि 'एत्थणं सिरी ए देवीए' अत्र खलु श्रिया देव्याः 'चउण्डं महत्तरियाणं चतसणां महत्तरिकाणाम्-अतिशयेन महत्यो महत्तरास्ता एव महत्तरिकास्तासाम्-'चत्तारि पउमा पण्णत्ता' चत्वारि पगानि प्राप्तानि, अत्र पूर्ववणितविजय देव सिंहापनपरिवागनुसारेण पार्षदादिपदमसूत्राणि भणितव्यानि नद्विवरणं सुगमम् यारन् पश्चिमायां सप्तानिकाधिपतीनां सप्त पद्मानि । तथापि न्यस्यन्ते 'तस्य गं' इत्यादि, 'तस्स णं तस्य मुख्यस्य बलु 'पउमस्स' पद्मस्य 'दाहिण पुरथिमेणं दक्षिणपौरस्त्ये अग्नि कोणभागे 'सिगए देवीए श्रियाः देव्याः 'अभिनरियाए' आभ्यन्त रिकायाः अन्तर्वतिन्याः 'परिसाए परिपदः सभायाः सम्बन्धिनीनां 'अट्टण्टं देवसास्सीणं' अप्टानां देवसाहस्रोणाम् - अप्टसहचाणि पद्मानि 'पण्णत्ताओ' प्रज्ञप्ताः । 'दाहिणेणं दक्षिणे-दक्षिणदिग्भागे 'मज्झिमपरिसाए' मा यमपरिपदः सम्बन्धिनीनां 'दस देवसाहरसोणं' दशानां देवसाहन्त्रीणां दस पउमसाहस्सीओ' दश पदमसाहम्न्यः-पदमसहचाणि 'पण्णत्ताओं' प्रजाप्ताः, 'दाहिणपच्चस्थिमेणं' दक्षिणपश्चिमे-नैन्यकोणे 'बाहिरियाप वाचायाः बहि भवायाः 'परिसाए परिपदः उत्तर पूर्वदिशा रूप ईशान विदिशा में श्री देवी के चार हजार सामानिक देवों के चार हजारपदम है (तस्स णं पउमस्स पुरथिमेणं पत्थ णं सिरीए देवीए चउण्हं महत्तरिआणं चत्तारि पउमा पण्णत्ता) उस मृलपद्म की पूर्वदिशा में श्रीदेवी की चार महतरिकाओं के चार पहम हैं यहां पर पहिले वर्णित हुए विजय देव के सिंहासन के परिवार के अनुसार पार्पदादि के पद्मसूत्रों का वर्णन है जो इस प्रकार से है-(नस्ल णं पउमस्म दाहिणपुरस्थिमेणं सिरी देवीए अभिः तरिआए परिमाए अट्टराई देवमाहस्सीगं अट्ठ पउमसाहलीओ पण्णत्ताओ) उस पद्म के दक्षिण पौरस्त्यदिशा रूप आग्नेयकोण में श्री देवी के आभ्यन्तर परिपदा के आठ हजार देवों के आठ हजार पद्म है । (दाहिणेगं मज्झिमपरिसाए दसण्हं देवमाहस्सी दस पाउम साहस्सीओ पण्णत्ताओ) दक्षिण दिग्भाग में मध्यमपरिपदा के दश हजार देवों के दश हजार पद्म है। (दाहिणपच्चत्थिविहिशामा श्रीमाना यार सय साभानि टेवाना यार CM को . 'तस्स गं पउमस्स पुरस्थिमेणं एयण सिरीए देवीए चउण्ड महत्तरिआण चत्तारि पउमा पण्णत्ता' ते भूज (મુખ્ય) પદ્યની પૂર્વ દિશામાં શ્રી દેવીની ચાર મહરિકાઓના ચાર પો છે. અહીં પહેરવા વર્ણન કરાયેલ વિજયદેવના સિંહાસનના પરિવાર મુજબ પાર્ષદાદિના પસૂત્રનું વર્ણન છે, જે मा प्रभारी छ. 'तस्स णं पउमम्स दाहिणपुरस्थिमेण सिरीए देवीए आभितरिआए परिसाए अटण्हं देवसाहम्सीणं अट्ट पउमसाहम्सीओ पण्णत्ताओ' ते यमनी शिष्य पौ२२.५ ६Au રૂપ આય કેણમાં શ્રી દેવીના આત્યંતર પરિષદના આઠ હજાર દેવેના આઠ હજાર पनो छ 'दाहिगेण मज्झिमपरिसाए दसह देवसाहस्सीण दस पउमसाहस्सीओ पण्णत्ताओ' A EPTHE भयम परिपताना शसस हेवाना ६५ २ ५ो छ. 'दाहिण