SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थबक्षस्कारः स० ३ तस्थितभवनादिवर्णन टीका-'तस्स णं' इत्यादि । 'तस्स णं बहुसमरमणिजभूमिभागस्स बहुमज्झदेसभाए' वस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे 'एत्य पं' अत्र-अस्मिन् प्रदेशे खलु 'महं एगे भवणे पण्णत्त' महदेकं भवनं प्रजप्तम् , अस्य भवनस्य मानाद्याह-'कोसं आयामेणं' क्रोशमायामेन 'अद्धकोसं विक्खंभेणं' अर्द्धकोश विष्कम्भेण, 'देसूणग' देशोनकं किश्चिन्युनं 'कोसं' क्रोशम् 'अद्धं उच्चत्तेणं' उर्ध्वमुच्चत्वेन 'अणेगखंभसयसण्णिविट्टे' अनेक स्तम्भशतसंनिविष्टम्-अनेकानि बहुनि स्तम्भशतानि संनिविष्टानि-संलग्नानि यत्र तत्तथा अनेकशत स्तम्भयुक्तमित्यर्थः 'पासाईए दरिसणिज्जे.' प्रासादीयं दर्शनीयम् अभिरूपं व्याख्या प्राग्वत् । 'तस्स णं भवणस्स तिदिसि तस्य खलु भवनस्य त्रिदिशि तिमपु दिक्षु तो दारा पण्णत्ता' त्रीणि द्वाराणि प्रज्ञप्तानि तत् द्वारत्रयमानाधाह-'तेणं दारा पंच धणु सयाई तानि खल द्वाराणि पन्नधनुः शतानि 'उद्धं उच्चत्तणं' ऊर्ध्वमुच्चत्वेन 'अट्टाइजाई धणुसयाई विक्खंभेणं' अर्धतीयानि धनुशतानि विष्कम्भेण 'तावइयं चेत्र पवेसेण तावदेव तत्प्रमाणमेव प्रवेशेन प्रवेशमार्गावच्छेदेन प्रज्ञप्तानि । तानि 'सेवा' श्वेतानि श्वेतवर्णानि बाहल्येनारत्नमयत्वात् 'वरकणगभिया' वरकनसस्तृपिकानि उत्तम स्वर्णमयलघुशिखरयुक्तानि 'जाव वण 'तस्स णं बहुसमरमणिज्जस्स भूमिभागरस बहुसज्झदेसभाए'-इत्यादि । टीकार्य-(नस्सणं यहुसमरमणिज्जस्स भूमिभागस्स पहुमज्झदेसभाए) इस यहसमरमणीय भूमिभाग के बीच में (एत्वणं एगे महं भवणे पण्णत्ते) एक विशाल भवन कहा गया है (कोसं आयामेणं, अद्धकोसं विक्खेभेणं, देसः णगं कोसं उद्धं उच्यत्तण) यह भवन आयाम (लंबाई की अपेक्षा) एक कोशका विष्कम्भ (चोडाई) की अपेक्षा आधे कोगका और-ऊंचाई की अपेक्षा कुछ कम एक कोशका है (अणेगग्वंभसय सन्निविटे, पासाईए दरिसणिज्जे) यह भवन सैकडों खंभों के ऊपर खडा हुआ है तथा यह प्रासादीय एवं दर्शनीय है (तस्सणं भवणस्स निदिसि नओदारा पण्णता) इस भवन की नीन दिशाओं में तीन द्वार कहे गये हैं । (तेणं दारा पञ्चधणुसयाई उद्धं, उच्चत्तेणं अद्वाइज्जाई धणुस. 'तरस णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्मदेसमाए'-इत्यादि -'तरस णं वहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए' से मसभरमणीय भूमिलासनी मेम १२ये एत्यणं एगे मह भवणे पण्णत्ते' से सुविण भवन मावेत. 'कोसं आयामेण अद्धकोसं विक्खंभेणं, देसूणगं कोसं उद्धं उच्चत्तेणं भवन मायाम ની અપેક્ષાએ એક ગાઉ જેટલું, વિધ્વંભ (ચેડાઈ)ની અપેક્ષાએ અડધા ગાઉ જેટલું અને यानी अपेक्षाये ४४४ ४ ४ २ छ. 'अणेग खंभसय सन्निविद्रं, पोसाईए રતિળિ એ ભવન સેંકડે સ્તંભ ઉપર ઊભુ છે. તેમજ એ પ્રસાદીય અને દેશનીય छ. 'तम्स णं भवणस्स तिदिसिं तओ दारा पण्णत्ता' से मननी हशामा । >मावला. 'वेणं दारा पच्चधणुसयाई उद्धं उच्चत्तेणं अद्धाइज्जाई धणुसयाई विक्खंभेणं
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy