SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९८ जम्बूद्वीपप्रज्ञप्तिसूत्रे ल्येन, सर्वमणिमयानि अच्छानि, यमिफयो राजधान्योः एकेकस्यां वाहायां पञ्चविंशं पञ्चविशं द्वारशतं प्रज्ञप्तम् , तानि खल द्वाराणि द्वापष्टिं योजनानि अद्धयोजनं च उर्ध्वमुच्चत्वेन एकत्रिशतं योजनानि क्रोशं च विष्कम्भेण तावदेव प्रवेशेन, श्वेतानि वरकनकस्तूपिकाकानि, एवं राजप्रश्नीयविमानवक्तव्यतायां द्वारवर्णको यावत् अष्टाष्टमद्गलकानि इति, ___ यमिकयो राजधान्योश्चतुर्दिशि पञ्चपञ्चयोजनानि अवाधायां चत्वारि वनखण्डानि प्रज्ञप्तानि, तद्यथा-अशोकवनम् १ सप्तपर्णवनम् २ चम्पकवनम३ चूतवनम्४, तानि खलु वनखण्डानि सातिरेकाणि द्वादश योजनसहस्राणि आयामेन पञ्चयोजनशतानि विष्कम्भेण प्रत्येक प्राकारपरिक्षितानि कृष्णानि वनपण्डवर्णकः भूमयः प्रासादावतंसकाश्च भणितव्याः, ___ यमिकयो राजधान्योरन्तर्वहुसमरमणीयो भूमिभागः प्रज्ञप्तः, वर्णक इति, तेषां खलु वहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागः, अत्र खलु द्वे उपकारिकालयने प्रज्ञप्ते, द्वादश योजनशतानि आयामविष्कम्भेण त्रीणि योजनसहस्त्राणि सप्त च पश्चनवतानि योजनशतानि परिक्षेपेण, अर्द्धकोशं च वाहल्येन सर्वजाम्बूनदमयाः अच्छाः, प्रत्येकं२ पद्मवरवेदिका परिक्षिताः, प्रत्येक २ वनपण्डवर्णको भणितव्यः, त्रिसोपानप्रतिरूपकाणि तोरणचतुर्दिशि भूमिभागाश्च भणितव्या इति, तस्य खलु बहुमध्यदेशभागः, अत्र खलु एकः प्रासादाक्तंसकः प्रज्ञप्तः, द्वापष्टि योजनानि अर्द्धयोजनं च ऊर्ध्वमुच्चत्वेन एकत्रिंशतं योजनानि क्रोशं च आयामविष्कम्भेण वर्णका उल्लोको भूमिभागौ सिंहासने सपरिवारे, एवं प्रासादपङ्क्तयः (अत्र खल प्रथमा पङ्क्तिः ते खलु प्रासादावतंसकाः) एकत्रिंशतं योजनानि क्रोशं च ऊर्ध्वमुच्चत्वेन सातिरेकाणि अर्द्धपोडश योजनानि आयामविष्कम्भेण द्वितीया प्रासादपक्तिः -ते खलु प्रासादावतंसकाः सातिरेकाणि अर्द्धपोडशयोजनानि ऊर्ध्वमुच्चत्वेन सातिरेकाणि अर्धाष्टमानि योजनानि आयामविष्कम्भेण, तृतीया प्रासादपङ्क्तिः -ते. खलु प्रासादावतंसकाः सातिरेकाणि अर्दाष्टमानि योजनानि ऊर्ध्वमुच्चत्वेन सातिरेकाणि अध्युष्टयोजनानि आयामविष्कम्भेण, वर्णकः सिंहासनानि सपरिवाराणि, तयोः खलु मूलप्रासादावतंसकयोः उत्तरपौरस्त्ये दिग्भागः, अत्र खलु यमकयोदेवयोः सभे सुधर्म प्रज्ञप्ते, अर्द्ध त्रयोदश योजनानि आयामेन पट्सक्रोशानि विष्कम्भेण नव योजनानि ऊर्ध्वमुच्चत्वेन अनेकस्तम्भशतशतसन्निविष्टे, समावर्णकः, तयोः खलु सभयोः सुधर्मयोः त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि तानि खलु द्वाराणि द्वे योजने ऊर्ध्वमुच्चत्वेन, योजनं विष्कम्भेण, तावदेव प्रवेशेन, श्वेतानि वर्णकः यावद् वनमाला, तेषां खलु द्वाराणां पुरतः प्रत्येकं२ त्रयो मुखमण्डपाः प्रज्ञप्ताः, ते खलु मुखमण्डपाः, अर्द्धत्रयोदशयोजनानि आयामेन पट्सक्रोशानि योजनानि विष्कम्भेण सातिरेके द्वे योजने ऊर्ध्वमुच्चत्वेन यावद् द्वाराणि भूमिभागाश्चेति, प्रेक्षागृहमण्डपानां तदेव प्रमाणं भूमिभागो मणिपीठिका इति, ताः खलु मणिपीठिकाः योजनमायामविष्कम्भेण अर्द्धयोजनं बाहल्येन, सर्वमणिमय्यः, सिंहासनानि भणितव्यानि,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy