SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम् १९७ णिज्जवण्णओ, सयणिज्जाणं उत्तरपुर थिमे दिसीभाए खुड्डगमहिंदज्झया मणिपेढिया विहणा महिंदज्झयप्पमाणा, तेसिं अवरेणं चोप्फाला पहरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिटुंति, सुहम्माणं उप्पिं अट्टमंगलगा, तासि णं उत्तःपुरस्थिमेणं सिद्धाययणा एस चेव जिणघराण वि गमोत्ति, णवरं इमं णाणत्तं एएसिं णं बहुमज्जदेसमाए पत्तेयं २ मणिपेढियाओ दो जोयणाई आयामविखंभेणं जोयणं बाहल्लेणं, तासि उप्पि पत्तेयं देवच्छंदगा पण्णता, दो जोयणाई आयामविक्खंभेणं साइरेगाइं दो जोयणाई उद्धं उच्चत्तेणं सव्वरयणामया जिणपडिमा वण्णओ जाव धूवकडुच्छा , एवं अवसेसाण वि सभाणं जाव उववायसभाए सयणिज्जं हरओ य, अभिसेगसभाए बहुआभिसेक्के भंडे, अलंकारियसभाए बहुअलंकारियभंडे चिट्टइ, ववसायसभासु पुत्थयरयणा, गंदा पुक्खरिणीओ, बलिपेढा दो जोयणाई आयामविक्खंभेणं जोयणं वाहल्लेणं जाव त्ति । उववाओ संकप्पो अभिसेय विहसणा य ववसाओ। अञ्चणियसुधम्मगमो जहा य परिवरणा इद्धी ॥१॥ जावइयंमि पमाणमि हुंति जसगाओ णीलवंताओ। तावइयमंतरं खलु जमगदहाणं दहाणं च ॥२॥ ॥सू० २१॥ छाया-क्व खल भदन्त यमकयोदेवयोर्यमिके राजधान्यौ प्रज्ञप्ते ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण अन्यस्मिन् जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगाह अत्र खलु यमकयोर्दैवयोर्यमिके राजधान्यौ प्रज्ञप्ते, द्वादश योजनसहस्राणि आयामविष्कम्मेण सप्तत्रिंशतं योजनसहस्त्राणि नव च अष्टचत्वारिंशानि योजनशतानि किंचिद्विशेषाधिकानि परिक्षेपेण, प्रत्येकं २ प्राकारपरिक्षिप्ते, तौ खलु प्राकारौं सप्तत्रिंशतं योजनानि अर्द्धयोजन च, अर्ध्वमुच्चत्वेन, मूले-अर्द्धत्रयोदशानि योजनानि विष्कम्भेण, मध्ये-पटू सक्रोशानि योजनानि विष्कम्भेण, उपरि त्रीणि सार्द्धकोशानि योजनानि विष्कम्भेण, मूले-विस्तीर्णाः, मध्ये-संक्षिप्ताः, उपरि-तनुकाः, बहिर्वृत्तौ, अन्तश्चतुरस्रो, सर्वरत्नमयौ, अच्छौ, तौ खलु प्राकारौ नानाविध पञ्चवर्णमणिभिः कपिशीर्षकैरुपशोभितौ, तद्यथा कृष्णैर्यावत् शुक्लैः तानि खलु कपिशीर्षकाणि अर्द्धक्रोशमायामेन देशोनमर्द्धक्रोशमूर्ध्वमुच्चत्वेन पञ्चधनु शतानि वाइ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy