SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम् १७७ सर्वतः समन्तात्" इत्येषां सङ्ग्रहः, एषां व्याख्या राजप्रश्नीयसूत्रस्याष्टादशसूत्रस्य मत्कृत. सुबोधिनीटीकातो बोध्या, गन्धाः अभिस्रवन्ति अभिनिःसरन्ति एवमुक्ते सति शिष्यो भगवन्तं पृच्छति-भवे एयारूवे ?' भवेदेतद्रूपः एतादृशो गन्धो गन्धमादनस्य भवेत् ?, भगवानाह-'गो इणढे समहे' नो अयमर्थः समर्थः अयं कोष्ठपुटादीनां गन्धरूपोऽौँ नो समर्थः न युक्तः, यधेचं तर्हि तदुपादानं किमर्थम् ? औपम्यं तत् गन्धमादनस्य 'गंधमायणस्स णं इत्तो इतराए चेव जाव गंधे पण्णत्ते' गन्धमादनपर्वतस्य खलु गन्धः इतः कोष्ठपुटादि गन्धतः इष्टतरकः अतिशयेनेष्टतर एव तथाभूतः अभीप्सिततर एव, तत्र कश्चिदकान्तोऽपि गन्धः कस्यचिदिष्टतरो भवतीत्याह-यावत् यावत्पदेन-"कान्ततरक एव मनोज्ञतरक एव मनोऽमतरक एव" इत्येषां सङ्ग्रहः, एपां विवरणं राजप्रश्नीयम् त्रस्य पञ्चदशसूत्रस्य मत्कृत सुबोधिनी टीकातो वोध्यम् , एतादृशो गन्धः प्रज्ञप्तः कथितः, 'से एएणटेणं गोयमा ! एवं तृतीय यावत्पद से 'मनोहरा प्राणमनोनिवृत्तिकराः सर्वतः समन्तात्' इन पदों का संग्रह हुआ है इन सब पदों को यदि व्याख्यासहित देखना हो तो राजप्रश्नीय सूत्रके अठारहवें सूत्रकी व्याख्याको देखना चाहिये। जब पाने 'गन्धमादन' नाम होने के सम्बन्ध में ऐसा कहा तो गौतम ने पुनः प्रभु से ऐसा पूछा-तो क्या हे भदन्त ! ऐसाही गन्ध उससे निकलता है ? तब इसके उत्तर में प्रभुने उनसे कहा-हे गौतम ! ऐसा यह अर्थ समर्थ नहीं है क्यों कि (गंधमायणस्स णं इत्तो इतराए चेव जाव गंधे पण्णत्ते) गंधमादन वक्षस्कार पर्वत से जो गंध निकलती है वह तो इन कोष्ट पुटादिकों की गंध से भी बहुत अधिक इष्ट होती है यहां तो केवल गन्धमादनवक्षस्कार पर्वत की गंवको उपमित करने के लिए ही कोष्ट पुटादि सुगन्धित पदार्थों की गन्ध को दृष्टान्त कोटि में रखा गया है। यहां यावत्पद से 'अभीप्सिततर एवं कान्ततरएव' आदिपदों का ग्रहण छ. तृतीय यथावत्पथी 'मनोहरा घ्राणमनोनिवृत्तिकराः सर्वतः समन्तात्' मे. पहानी संग्रह થયે છે. એ સર્વ પદેને સવ્યાખ્યા જેવા હોય તે “રાજપ્રશ્નીય સૂત્ર ના ૧૮મા સત્રની વ્યાખ્યાને લેવી જોઈએ. જ્યારે પ્રભુએ “ગંધમાદન નામ વિશે આ જાતની સ્પષ્ટતા કરી ત્યારે ગૌતમે પ્રભુને પુનઃ પ્રશ્ન કર્યો કે હે ભદન્ત! શું એ જ ગન્ધ તે ગન્ધમાદનમાંથી નીકળે છે? ત્યારે એના જવાબમાં પ્રભુએ તેને કહ્યું કે હે ગૌતમ! એ मथ समर्थ नथी. है 'गंधमायणस्स णं इत्तो इदुतराए-चेव जाव गंधे पण्णत्ते' ગંધમાદન વક્ષસ્કાર પર્વતમાંથી જે ગંધ નીકળે છે તે તો એ કેષ્ટ પુટાદિકેની ગધ કરતાં પણ અધિક ઈટ હેય છે. અહીં તે ફક્ત ગંધમાદન વક્ષસ્કાર પર્વતની ગંધને ઉપમિત કરવા માટે જ કષ્ટપુટાદિ સુગંધિત પદાર્થોની ગબ્ધને दृष्टान्त जटिभ भूस्वाभा मावस छे. मही' यावत् ५४थी 'अभिप्सिततर एव कान्ततर एव' वगेरे ५हो ग्रहण थय। छे. चना विशेष भूत पहानी व्याच्या ज० २३
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy