SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ - जम्वृद्धीपंप्राप्तिसूत्र खलु वक्षस्कारपर्वतस्य गन्धोऽभिस्रवति तत्र दृष्टान्तमुपन्यस्यति स यथानामकेत्यादि स गन्धः यथा येन प्रकारेण नामक नामैव नामक प्रसिद्धः, अत्र प्रसिद्धार्थकनामशब्दात् स्वार्थेऽकवू प्रत्ययो वोध्या, नामेत्यस्याव्ययत्वात् स च टेः प्राक् नद्धिनाया प्रत्ययस्य मध्यपवितला. तन्मध्यपतितन्यायेन नामशब्देन नामक शब्दस्यापि ग्रहणादव्ययत्वात्सुपो लुक। मूले तु प्राकृत तत्वात्पुंस्त्वेन निर्देशः, 'कोहपुडाण वा जाव' कोष्ठपुटानां वा यावत् यावत्पदेन-'तगरपुटानां वा एलापुटानां वा चोयपुटाना वा चम्पापुटानां वा दमनकपुटीनां वा कुङ्कुमपुटानां वा चन्दनपुटानां वा उशीरपुटानां वा मरुकपुटानां चा जातीपूटानां वा यथिकाष्टानां वा मल्लिकापुटानां वा स्नानमल्लिकापुटानां वा केतकीपुटानां वा पाटलीपुटानां या नवमल्लिकीपुटानां वा अगुरुपुटानां वा लवङ्गपुटानां वा कर्पूरपुटानां वा वासपुटानां वा अनुवाले वा उद्भिद्यमा नानां वा कुटचमानानां वा भज्यमानानां वा' इत्येषां पदानां सङ्ग्रहो वोध्या । 'पीसज्ज. माणाण वा उक्किरिज्जमांणाण वा विकिरिजमाणाण वा परिभुज्जमाणाण वा जाव' पिप्यमानानां वा उत्कीर्यमाणानां वा विकीर्यमाणानां वा परिभुज्यमानानां वा यावत् यावत्पदेन-'माण्डाद् भाण्डान्तरं संहियमाणानां वा एपा पदानां संग्रहो वोध्यः, 'ओराला मणुण्णा जाच गंधा अभिणिस्सवंति' उदाराः मनोज्ञाः यावत् यावत्पदेन-"मनोहराः, घ्राणमनो निवृतिकरा: वा' उकिरिज्जमाणाण वा, विकिरिज्जमाणाण चा, परिभुज्जमाणाण वा जाव ओराला मणुष्णा जाव गंधा अभिणिस्सवंति भवेयाख्वे ? णो इणढे समढे) हे गौतम | इस गंधमादननामक वक्षस्कार पर्वतका गन्ध जैसा पिसते हुए, बटते हुए कूटते हुए विग्दरे हुए आदिरूप में परिणत हुए कोप्टपुटों का यावत् तगरपुटादिकसुगन्धित द्रव्य का, गंध होता है उसी प्रकार का है वह जैसा उदार मनोज्ञ आदि विशेषणों वाला होता है उसी प्रकारका इस वक्षस्कार से सदागंध निकलतारहता है। 'णामए में नाम शब्द से अकच् प्रत्यय किया गया है-तब 'नामक' ऐसा बनायागया है यहां यावत् शब्द से 'तगरपुटाना वा एलापुटानां वा, चोयपुटानां वा, चम्पापुटानां वा, दमनकपुटानां वा, जातीपुटानां वा, थिकापुटानां वा' इत्यादिपदों का संग्रह हुआ है तथा "भाण्डात् भाण्डान्तरं संहिंयमाणानाम्' इन पदों का संग्रह द्वितीय यावत्पदसे हुआ है હે ગીતમ! આ ગન્ધમાદન નામક વક્ષસકાર પર્વતને ગન્ધ દળતાં, કૂટતા, વિકીર્ણ થયેલાં વગેરે રૂપમાં પરિણત થયેલા કેષ્ઠિ પુને યાવત્ તગર પુટાદિક સુગ ધિત દ્રવ્યોને ગબ્ધ હેચ છે, તેવા પ્રકાર છે. તેને જે ઉદાર મનેણ વગેરે વિશેષણपाणी हाय छ तर सा पक्षहारमाथी सा नजना २ छ 'णामए' भां नाम हने 'अकचू' प्रत्यय वामां मावस छ. रथी 'नामक' मे त ५४ न्यु छ. मी यात्राथ. 'तगरपुटाना वा एलापुटानां वा; चोयपुटानां वा, चम्पा. पुटानां वा दमनकपुटानां वा, जातीपुटानां वा; यूथिकापुटानां वा' वगेरे ५४ ग्रहण थयला छ, तमा 'भाण्डात् भाण्डान्तरं संह्रियमाणानाम्य पहाना सद्वितीय याक्त पदया था
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy