SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका. प्रत्याख्यानाध्ययनम् - ६ ३२१ सेवित (१), 'पालिय ' पालित = मुहुर्मुहुरुपयोगदानेन सरक्षितम् (२), 'सोहिय' शोपित=तद्गताऽतिचारपरिमार्जन कृतम् (३), 'तीरिय ' तीरित = प्रत्याख्याना सम्पूर्णता गतेऽपि कञ्चित्कालमवस्थाय तीर नीतमित्यर्थः (४), 'किट्टिय' कीर्तित= प्रत्याख्यानेऽस्मिन्निद च कर्त्तव्य मया कृतमित्येव तत्तन्नामोपादाय गुरुपुरतो विनिवेदितमित्यर्थः (५), ' आराहिय' आ= समन्तात् राधितमा - राधितम् उत्सर्गापवादादिभिः समर्यादमन्तःकरणेन सेवितम् (६), 'आणाए अणुपालय' आज्ञयाऽनुपालित=श्रीजिनेन्द्रोक्तरीत्याऽनुष्ठितम् (७), ' भवइ ' भवति = अस्ति । ' ज च ' यत् ' मागुतेषु स्पृष्टादिषु मध्ये ' इत्यर्थात् चकारः जाने पर भी कुछ देर विश्राम, 'प्रत्याख्यान में अमुक अमुक विधि करनी चाहिये सो मैंने सब करली' इस प्रकार नामग्रहणपूर्वक गुरुके समक्ष निवेदन, मर्यादापूर्वक अन्त करण से सेवन तथा भगवान की आज्ञा के अनुसार पालन किया गया है तो भी प्रमादवश उसमें जो कुछ त्रुटि रह गई हो तो 'तस्स मिच्छा मि રાખીને સ રક્ષણ, અતિચાર શેાધન, સમાપ્તિ સમય થવા છતાય ચૈડીવાર વિશ્રામ, પ્રત્યાખ્યાનમાં અમુક અમુક વિધિ કરવી ોઇએ તે મે સર્વ કરી લીધી” એ પ્રમાણે નામ-ગ્રહણુ—પૂર્વક ગુરુની પાસે નિવેદન, મર્યાદાપુર્વક અત કરણથી સેવન તથા ભગવાનની આજ્ઞા પ્રમાણે પાલન કર્યું છે તેા પણ પ્રમાદ રહેવાથી તેમા જે કાઈ ત્રુટી रही गई होय ते! “तस्स मिच्छा मि दुक्ड" ते समधी भा३ पाय निष्ण
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy